________________
( ३९ )
स्वभावानां यथा निरर्थकत्वं सार्थकत्वं वा तथा दर्शयतिfreera एयन्ते संकरआदीहि ईसिया भावा । जो जिकजे अरिहा विवरी ते वि खलु अरिहा ॥ ६७ निरपेक्षे एकांते संकरादिभिरीषिता भावाः । नो निजकार्येऽर्हाः विपरीने तेऽपि खल्पहः ॥ गुणपर्यायः स्वभावत्वमनुक्तस्वभावानामन्तर्भावं च दर्शयति-
गुणपज्जाय सहावा दव्वत्तमुचगया हु ते जझा । पिच्छह अंतरभावं अण्णगुणाईण भावाणं ॥ ६८ ॥ गुणपर्यायस्वभावा द्रव्यत्त्वमुण्गता हि ते यस्मात् । प्रेक्षध्वमंतर्भावं अन्यगुणादीनां भाषानाम् ॥
प्रत्यकद्रव्यस्वभावसंख्यामाह
इगवीसं तु सहावा जीवे तह जाण पोग्गले णयदो । इराणं संभवदो णायच्या णाणवतेहिं ॥ ६९ ॥ एकविंशतिस्तु स्वभावा जीवे तथा जानीहि पुनले नयतः । इतरेषां सम्भवतो ज्ञातव्या ज्ञानवद्भिः ॥ तदेवाह प्रत्येकं --
इगवीसं तु सहावा दोहं १ ] तिन्हं [२] तु सोडसा भणिया । पंचदसा पुण काले दव्वसहावा [३] य णा यव्वा ॥७०॥
१ जीवपुद्गलयोः । २ धर्माधर्माकाशानाम् । (३) तथा चोक्तं- एक विंशतिभावाः स्युर्जीवपुद्गलयोर्मताः । धर्मादीनां षोडश स्युः काले पंचदश स्मृताः ॥ १॥ धर्मादित्रयाणां चेतनत्वमेक प्रदेशत्वं विभावस्वभावत्वं मूर्तस्वभावत्वमशुद्धस्वभावमपनयेत्, कालस्य बहुप्रदेशत्वमपनयेत् ।