SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ( ३८ ) एका अयुतस्वभावे अनेकरूपा हि विविधभावस्था । भिन्ना हि वचनमेदे नहि सा भिन्ना अभेदात् ॥ भव्वगुणादो [१] भव्वा-तथ्विवरीएण होंति विवरीया [२] सब्भावेण सहावा [३] सामण्णसहावदो सच्चे ॥६३॥ भव्यगुणाद्भयास्तद्विपरीतेन भवन्ति विपरीताः । स्वभावेन स्वभावाः सामान्यस्वभावतः सर्वे ॥ अणुभावो पेयणमचेयण होदि तस्स विवरीयं । रूवाइपिंड मुतं विवरीये ताण विवरीयं ॥६४॥ अनुभवभावश्चेतनमचेतनं भवति तस्य विपरीतम् । रूपादिपिण्डो मूर्त विपरीते तेषां विपरीतम् ॥ खेत्तं पएसणाम एक्काणेकं च दव्वपज्जयदो | सहजादो रूवंतरगहणं जो सो ह विब्भावो ॥६५॥ क्षेत्रं प्रदेशनाम एकानेकं च द्रव्यपर्ययतः । सहजाद्रूपांतरग्रहणं यत्स हि विभावः ॥ कम्मrखया सुद्धो मिस्सो पुण होइ इयरजो भावो । जं विय दव्वसहावं उवयारं तं पि ववहारा ॥ ६६ ॥ कर्मक्षयाच्छुद्धो मिश्रः पुनर्भवति इतरजो भावः । योऽपि च द्रव्यस्वभावः उपचारः सोपि व्यवहारात् ॥ १ भवितुं परिणमितुं योग्यत्वं तु भव्यत्वं तेन विशिष्टत्वाद्भव्याः । २ तद्विपरीतेनाभव्याः । ३ पारिणामिकभावप्रधानत्वेन परमस्वभावात्मकाः ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy