________________
( ३७ ) अस्तीति नास्ति (१) नित्यमनित्यभेकमनेके मेद (२) इतरः । भव्या (३) भव्यौ परमं सामान्यं सर्व्वद्रव्याणां ।।
विशेष (४) स्वभावानां नामान्याहचेदणमचेदणं पि हु मुत्तममुत्तं च एगबहुदेसं । सुद्धासुद्ध विभावं उवयरियं होइ कस्सेव ॥६॥ चेतनमचेतनमपि हि मूर्तममूतं चैकबहुदेशम् । शुद्धाशुद्धं विभावं उपचरितं भवति कस्यैव ॥
तेषामपि (५) स्वरूपव्याख्यानाथ गाथाषट्रेनाह-- अत्थिसहावे सत्ता[६] असंततच्चा हु[७] अण्णमण्णेण सोयं इति तं णिच्चा [८] अणिच्च [९] ख्वा हु पज्जाये॥६१।
अस्तित्वस्वभावे सत्ता असत्तत्वा हि अन्यदन्येन ।
सोयमिति सा नित्या अनित्यरूपा हि पर्याये ॥ एका अजुद[१०] सहावे अमेकरूवा [११] हु विविहभावस्था। भिण्णा[१२]हु वयणभेदे ण हु वे भिण्णा[१३,अभेदादो॥६२॥
(१) एते चत्वारो युगलांः । (२) भेदस्वभावः अभेद. स्वभावः । [३] भव्यस्वभावः अभव्यस्वभावः । (४) विशेषस्वभावा दश । (५) सामान्येनैकविंशतिस्वभावानाम् । (६) स्वरूपेण सर्वे तदात्मकाः । [७] पररूपेण असत्तत्त्वा असत्स्वरूपाः । 1८' सोयमिति प्रत्यभिज्ञानान्नित्याः । [९] पर्यायार्थिकनयेना नित्याः। (१०) स्वभाबिनं परित्यज्यान्यत्र न वर्तन्ते इत्येकस्वभावाधिकरण- , वादेकरूपाः । (११) अनेकभावेषु पदार्थेषु वर्तमानत्वादनेकरूपाः । (१२) जावदिया धयणपहा तावदिया चेष परमत्था इति वचनमेदाद्भिनाः । [१३] अभिन्नसत्ताकत्वादभिन्नाः ।