________________
( ३६ )
एकान्तपक्षे तुसच्चे वि य एयन्ते दन्वसहावा विदृसिया होति । दुठे ताण ण हेऊ सिज्झइ संसार मोक्खं वा ॥५६॥ सर्वेऽपि चैकान्ते द्रव्यस्वभावा विदूषिता भवन्ति । दुष्टत्वे तेषां न हेतुः सिद्धयति संसारो मोक्षो वा ।।
स्वमतसमर्थनार्थ दृष्टान्तमाहदव्वं विस्ससहावं एकसहावं कयं कुदिठीहिं । लण एयदेसं जह करिणो जाइअन्धेहिं ॥५७|| द्रव्यं विश्वस्वभाव एकस्वभावं कृतं कुदृष्टिभिः । लम्वैकदेश यथा करिणो जात्यन्धैः ॥ " नित्यैकान्तमतं यस्य तस्यानेकान्तता कथम् ।
अनेकान्तमतं यस्य तस्यैकान्तमतं स्फुटम् ॥१॥" स्वभावानां युक्तिपथ प्रस्थायित्वं, नाम भेदं च बनाक्रम गाथात्रयेणाहमावा णेयसहावा पमाणगहणेण होति णित्वशा । एक्कसहावा वि पुणो ते चिय जयभेयगहणेण ॥५८॥ भावा अनेकस्वभावाः प्रमाणत्रहणेन भवन्ति निवृताः । एकस्वभावा अपि पुनः ते चैव नयमेदग्रहणेन । स्वभावा द्विविधाः सामान्या (२) विशेषाश्च । तब सामान्यस्वभावानां नामान्याहअस्थिति त्थि णिच्च अणिच्चमेगं अणेग भेदिदरें । भव्वाभब्वं परमं सामण्णं सन्वदव्वाणं ॥५९॥ * प्रमाणनयात्मिका युक्तिः ॥ २ सामान्यस्वभावा एकादशं ।