________________
( ३५ )
यं णाणं उदयं तिरोहियं तं च जाणणमसकं । अवाविभावयं सव्वत्थ विजाणये सव्वा ॥ ५२ ॥ सर्वं यदि सर्वगतं जियते इहास्ति कोऽपि न दरिद्री । सेवा वाणिज्यकार्यं न कारणं किमपि कस्यैव ॥ ज्ञेयं ज्ञानमुभयं तिरोहितं तच्च ज्ञातुमशक्यम् । अथवाविर्भावगतं सर्वत्र विजानीध्वं सर्वम् ॥
सर्वमेकत्रह्मस्वभावात्मकमिति पक्षे दूषणमाहजइ सव्यं बंभमयं तो किह विविहासहावगं दव्वं । एकविणासे णारा सुहासु सम्बलोयाणं ॥ ५३ ॥ यदि सर्वं ब्रह्ममयं तर्हि कथं विविधस्वभावकं द्रव्यम् । एकविनाशे नश्येत् शुभाशुभं सर्वलोकानाम् ॥ अविद्यःवशादेव भेदव्यवस्था इति चेत्तदनूध दूषयतिबंभसहावा भिण्या जई हु अविज्जा वियप्पदे कह वा । ता तं तस्स सहावं अह पुन्बुतं पलोयज्जा ॥५४॥ ब्रह्मस्वभावाऽभिन्ना यदि ह्यविद्या विकल्प्यते कथं वा । तर्हि सा तस्य स्वभावोऽथ पूर्वोक्तं विलोकय ॥
यदि सर्वपक्षेषु दोषास्तर्हि के वास्तवा इत्यत आहवत्थू हवे तच्चं वच्छंसा पुण हवंति भयणिज्जा । सियसाविक्खा fearfarar वत्थू भांति इमरा हु णो जक्षा ||५५ ||
तु भवेत्तत्त्वं वरवंशाः पुनः भवन्ति भजनीयाः । स्यात्सापेक्षा वास्तवा भणन्ति इतरे हि नो यस्मात् ॥