SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ( ३४ ) अभेदपक्षे दूषणमाह-- जाणादोऽपि य भिण्णं ताणं पि य जुत्तिवज्जियं सुत्तं । णहु तं तच्चं परमं जुत्तीदो जंण इह सिद्धं ॥ ४९ ।। जानन्नऽपि च भिन्नं तेषामपि च युक्तिवर्जितं (१) सूत्रम् । नहि तत्तत्वं परमं युक्तितो यह सिद्धम् ॥ नहि किंचित्सदिति शून्यपक्षे क्षणमाहसत्तं जो णहु मण्ण पञ्चासविरोहियं हि तस्समयं । जो पेयं पहि पाणं ण संसयं पिच्छयं जहा ॥ ५० ॥ सत्त्वं यो न हि मन्यते प्रत्यक्षविरोधितो हि तत्समयः । नो यं नाहे ज्ञानं न संशयो निश्चयो यस्मात् ॥ सर्व सर्वत्र विद्यते इति सर्वगतत्वपक्षे दूषणमाहसब जइ सव्वायं(२)विज्जदि इह अत्थि कोइणदरिद्दी। सेवावणिज्जकजण कारणं किं पि कस्सेव ॥५१॥ १ ये हि युक्त्या गुणगुण्यादिकं भिन्लमनुभवंतोऽपि सूत्रे तु एषामभेदः प्रतिपादित इति वर्णयन्ति तेषां सूत्रं युक्तिवर्जित ज्ञेयम् । पदिह युक्तितः प्रत्यक्षादिप्रमाणैर्न सिद्धं तन्न परमतत्त्वमिति निश्चयम् । २ सर्व यदि सर्वत्र विद्यते तदा न कोऽपि दरिद्रः स्याद्यतो दरिद्रेऽपि धनादिवस्तूनां सद्भावात् । एवंच सर्वेऽपि धनादिप्रा. प्त्यर्थ सेवावाणिज्यादि कार्य कुर्वति । इदानीं यदि सर्व सर्वत्र विद्यते, तनरर्थक्यं स्यात् । तथैव हि कार्योत्पादाय कारणमपेक्ष्यते बुधैरिदानीं तदपि न स्यात् सर्वस्य सर्वत्र विद्यमानत्वात् । न हि किंचित्कार्य किंचित्कारणमिति । ...
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy