________________
( ३४ )
अभेदपक्षे दूषणमाह-- जाणादोऽपि य भिण्णं ताणं पि य जुत्तिवज्जियं सुत्तं । णहु तं तच्चं परमं जुत्तीदो जंण इह सिद्धं ॥ ४९ ।। जानन्नऽपि च भिन्नं तेषामपि च युक्तिवर्जितं (१) सूत्रम् । नहि तत्तत्वं परमं युक्तितो यह सिद्धम् ॥
नहि किंचित्सदिति शून्यपक्षे क्षणमाहसत्तं जो णहु मण्ण पञ्चासविरोहियं हि तस्समयं । जो पेयं पहि पाणं ण संसयं पिच्छयं जहा ॥ ५० ॥ सत्त्वं यो न हि मन्यते प्रत्यक्षविरोधितो हि तत्समयः । नो यं नाहे ज्ञानं न संशयो निश्चयो यस्मात् ॥
सर्व सर्वत्र विद्यते इति सर्वगतत्वपक्षे दूषणमाहसब जइ सव्वायं(२)विज्जदि इह अत्थि कोइणदरिद्दी। सेवावणिज्जकजण कारणं किं पि कस्सेव ॥५१॥
१ ये हि युक्त्या गुणगुण्यादिकं भिन्लमनुभवंतोऽपि सूत्रे तु एषामभेदः प्रतिपादित इति वर्णयन्ति तेषां सूत्रं युक्तिवर्जित ज्ञेयम् । पदिह युक्तितः प्रत्यक्षादिप्रमाणैर्न सिद्धं तन्न परमतत्त्वमिति निश्चयम् ।
२ सर्व यदि सर्वत्र विद्यते तदा न कोऽपि दरिद्रः स्याद्यतो दरिद्रेऽपि धनादिवस्तूनां सद्भावात् । एवंच सर्वेऽपि धनादिप्रा. प्त्यर्थ सेवावाणिज्यादि कार्य कुर्वति । इदानीं यदि सर्व सर्वत्र विद्यते, तनरर्थक्यं स्यात् । तथैव हि कार्योत्पादाय कारणमपेक्ष्यते बुधैरिदानीं तदपि न स्यात् सर्वस्य सर्वत्र विद्यमानत्वात् । न हि किंचित्कार्य किंचित्कारणमिति । ...