SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ( ३१ ) दोसब्भावं जमा तह्मा तिण्णेक्क होइ सब्भावं ॥ दवीत्थएण एक्कं भिण्णं ववहारदो तिदयं ॥ ३९ ॥ यस्मादेकस्वभावं तस्मात्तत्त्रिताद्विस्वभावं खलु । यस्मात् त्रितयस्वभावं तस्मादयेकस्वभावम् ।। द्विस्वभावं यस्मात्तस्मा त् त्र्येकं भवति स्वभावः । द्रव्यार्थिकेनैकं भिन्न व्यवः पतयम् ॥ निरपेक्षकान्तलक्षणं निराकृत्य रहने सो दर्शयतिजत्थ ण अविणाभाव तिहाई दोसाभः संभवो तत्थ ! अह उवयारा तं इह किह उपचार को गियमो ॥४०॥ यत्राविनाभावो न त्रयाणां दोषाण संभवस्तन । 'अथोपचारात्स इह कथमुपचाराद्भवेन्नियमः ॥ निश्चयेन न कस्यचिदुत्पादो विनाशो वेति दर्शयति--- ण समुभवइ ण णस्सइ दव्वं सत् वियाण णिच्छयदो। उप्पादवयधुवेहिं तस्स य ते टुति पज्जाया ॥ ४१ ॥ न समुद्भवति न नश्यति द्रव्यं सत्वं विजानीहि निश्चयतः । उत्पादव्ययध्रौव्यस्तस्य च ते भवंति पर्यायाः । द्रव्यगुणपर्यायाणामभेदमाहगुणपज्जयदो दव्वं दव्वादो ण गुणपज्जया भिण्णा । जमा तह्या भणियं दव्वं गुणपज्जयमणण्णं ॥४२॥ गुणपर्ययतो द्रव्यं द्रव्यतो न गुणपर्यया भिन्नाः । यस्मात्तस्माद्भणितं द्रव्यं गुणपर्ययाभ्यामनन्यत् ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy