________________
(३०)
रूपादिका ये उक्ता ये दृष्टा द्वयणुकादिस्कन्धे । ते पुद्गलानां भणिता विभावगुणपर्ययाः सर्वे ।। — धर्माधर्माकाशकालानां : द्रव्यगुणपर्ययानाह... गदिठिदिवट्टणगहणा धमाधम्मसु गगणकालेसु । मुणसभालो पज्जब दविहानो दु पुव्युत्तो ॥३५॥ गतिस्थितिवर्तनाबाहनानि नानक लयोः । गुणस्वभावः पर्ययो द्रव्यस्वभावस्तु ।।
__ इति पर्यायाधियार
अथ द्रव्यस्य व्युत्पत्तिपूर्वकत्वन लक्षणत्रयमाह--- दवदि दविस्सदि दविदं जं सब्भावेहि विविहपज्जाए। तं. णह जीवो पोग्गल धम्मा धम्मं च कालं च ॥३६॥ द्रवति द्रोष्यति द्रुतं यत्स्वभावैर्विविधपर्यायैः ॥ तन्नभो जीवः पुद्गलं धर्मोऽधर्मश्च कालश्च ॥
प्रकारान्तरेण द्रव्यलक्षणं आचष्टे--- तिकाले जं सत्तं बहदि उप्पायवयधुवत्तेहिं । गुणपज्जायसहावं अणाइसिद्धं खु तं हवे दव्वं ॥३७॥ त्रिकाले यत्सत्त्वं वर्तते उत्पादव्ययध्रुवत्वैः ।। गुणपर्यायस्वभावं अनादिसिद्धं खलु तद्भवेद् द्रव्यम् ।। सदद्रव्यलक्षणत्रयाणां परस्परमविनाभावित्वं भेदाभेदं च प्राहु:---- जह्मा एक्कसहावं तमा ततिदयदोसहावं खु । जमा तिदयसहावं तथा दोएक्कसब्भावं ॥ ३८॥