SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ( २९ ) । पुद्गलद्रव्यस्वभावपर्यायान्प्ररूपवतिबो खलु अणाइणिहणो कारणरूवो हु कम्जरूवो वा । परमाणु पोग्गलाणं सो दव्बसहाव पज्जाओ ॥ ३० ॥ यः खलु अनादिनिधनः कारणरूपो हि कार्यरूपो वा । परमाणुः पुद्गलानां स द्रव्यस्वभावः पर्यायः ॥ पुद्गलगुपस्वभावपर्यायान् निदर्शयतिरूवरसगंधफासा जे थक्का तेसु अणुकदच्वे ते चैव पोग्गलाणं सहावगुणपज्जया णेया ॥ ३१ ॥ रूपरसगंधस्पर्शा ये स्थितास्तेष्वणुकद्रव्येषु । ते चैत्र पुद्गलानां स्वभावगुणपर्यंया ज्ञेयाः ॥ पुद्गलद्रव्यविभाव पर्यायान्निरूपयति-पुढवी जलं च छाया चउरिंदियविसयकम्मपरमाणु । अधूल धूल धूलो सुहमं सुहमं च अइसहमं ॥ ३२ ॥ पृथिवी जलं च छाया चतुरिंद्रियविषयः कर्मपरमाणुः । अतिस्थूलस्थूलः स्थूलः सूक्ष्मः सूक्ष्मश्चातिसूक्ष्मः ॥ जे संखाई खंधा परिणमिआ दुअणुआदिखंधेहिं । ते चिय दव्वविहावा जाण तुमं पोग्गलाणं च ॥ ३३ ॥ ये संख्यादिस्कन्धाः परिणमिता द्वद्यणुकादिस्कन्धैः । ते चैव द्रव्यविभावा जानीहि त्वं पुगलानां च ॥ पुद्गलगुणविभावपर्ययान्संदर्शयति रूपाइय जे उत्ता जे दिट्ठा दुअआइखं म्मि । वे पुग्गलाण भणिया विहावगुणपज्जया सब्वे ३४ dan
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy