________________
- (२८ ) जीवस्य निश्चलाः खलु ते शुद्धा द्रव्यपर्यायाः ॥२५॥
जीवगुणस्वभावपर्यायान्निदर्शयतिणाणं दंसण सुह वीरियं च जं उहयकम्मपरिहीणं । तं सुद्धं जाण तुमं जीवे गुणपज्जयं सव्वं ॥२६॥ ज्ञानं दर्शनं सुखं वीर्यं च यदुभयकर्मपरिहीणम् । तं शुद्धं जानीहि त्वं जीवगुणपर्यायं सर्वम् ॥२७॥ सम्प्रति स्वभावविभावपर्यायप्रकरणे किंचित्पौगलिकपरिणाम
स्निग्धरूक्षत्वादिबन्धमाहमुत्ते परिणामादो परिणामो णिद्वरुक्खगुणरूवो। एउत्तरमगादी वड्ढदि अवरादु उकस्सं ॥२७॥ मूर्ते परिणामात्परिणामः स्निग्धरूक्षगुणरूपः । एकोत्तरमेकादि वर्धते अवरात्तूत्कृष्टम् ॥२७॥
पुद्गलानां परस्परं बन्धकस्वरूपमाइणिद्धादो णि ण तहेव रुक्खेण सरिस विसमं वा। बज्झदि दोगुणअहिओ परमाणु जहण्णगुणरहिओ
॥२८॥ स्निग्धतः स्निग्धेन तथैव रूक्षेण सदृशे विषमे वा । बध्माति द्विगुणाधिकः परमाणुर्जघन्यगुणरहितः ॥ तथा सति--- संखाऽसंखाणंता बादरसुहमा य हुंति ते खंधा। परिणमिदो बहुमेयो पुढवीआदीहि णायव्वा ॥२९॥ संख्याऽसंख्यानंता बादरसूक्ष्माश्च ते भवंति स्कन्धाः । परिणसा बहुभेदाः पृथिव्यादिभिज्ञातव्याः ।।