________________
(२७ )
ते ते पुण पज्जाया जाण तुमं दविण सन्मावं ॥२१॥ द्रव्याणां खलु प्रदेशा ये ये स्वस्वभावसंस्थिता लोके । ते ते पुनः पर्याया जानीहि त्वं द्रव्याणां स्वभावान् ॥
गुणस्वभावपर्यायान्संदर्शयति--- अगुरुलहुगा अर्णता समयं समयं समुभवा जे वि । दव्याणं ते भणिया सहावगुणपज्जया जाण ॥ २२ ॥ अगुरुलघुका अनन्ताः समयं समयं समुद्भवान्ति येऽपि । द्रव्याणां ते भणिताः स्वभावगुणपर्यायाः जानीहि ।।
जीवद्रव्यविभावपर्यासान्निर्दिशतिजं चदुगदिदेहीणं देहायारं पदेसपरिमाणं । अह विग्गहगइजीवे तं दवविहावपज्जायं ॥२३॥ यश्चतुर्गतिदेहिनां देहाकारः प्रदेशपरिमाणः । अथ विग्रहगतिजीवे स द्रव्यविभावपर्यायः ॥
जीवगुणविभावपर्यायान्निदर्शयतिमदिसुदओहीमणपज्जयं च अण्णाण विणि जे भणिया। एवं जीवस्स इमे विहावगुणपज्जया सव्वे ॥२४॥ मनिश्रुतावधिमनःपर्यया अज्ञानानि त्रीणिच ये भणिताः । एवं जीवस्येमे विभावगुणपर्यायाः सर्वे ॥
जीवद्रव्यस्वभावपर्यायान्प्रदर्शयतिदेहायारपएसा जे थक्का उहयकम्मणिम्मुक्का। जीवस्स णिचला खलु ते सुद्धा दव्वपज्जाया ॥२५॥ देहाकारप्रदेशा ये स्थिता उभयकर्मनिर्मुक्ताः ।