SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ (२७ ) ते ते पुण पज्जाया जाण तुमं दविण सन्मावं ॥२१॥ द्रव्याणां खलु प्रदेशा ये ये स्वस्वभावसंस्थिता लोके । ते ते पुनः पर्याया जानीहि त्वं द्रव्याणां स्वभावान् ॥ गुणस्वभावपर्यायान्संदर्शयति--- अगुरुलहुगा अर्णता समयं समयं समुभवा जे वि । दव्याणं ते भणिया सहावगुणपज्जया जाण ॥ २२ ॥ अगुरुलघुका अनन्ताः समयं समयं समुद्भवान्ति येऽपि । द्रव्याणां ते भणिताः स्वभावगुणपर्यायाः जानीहि ।। जीवद्रव्यविभावपर्यासान्निर्दिशतिजं चदुगदिदेहीणं देहायारं पदेसपरिमाणं । अह विग्गहगइजीवे तं दवविहावपज्जायं ॥२३॥ यश्चतुर्गतिदेहिनां देहाकारः प्रदेशपरिमाणः । अथ विग्रहगतिजीवे स द्रव्यविभावपर्यायः ॥ जीवगुणविभावपर्यायान्निदर्शयतिमदिसुदओहीमणपज्जयं च अण्णाण विणि जे भणिया। एवं जीवस्स इमे विहावगुणपज्जया सव्वे ॥२४॥ मनिश्रुतावधिमनःपर्यया अज्ञानानि त्रीणिच ये भणिताः । एवं जीवस्येमे विभावगुणपर्यायाः सर्वे ॥ जीवद्रव्यस्वभावपर्यायान्प्रदर्शयतिदेहायारपएसा जे थक्का उहयकम्मणिम्मुक्का। जीवस्स णिचला खलु ते सुद्धा दव्वपज्जाया ॥२५॥ देहाकारप्रदेशा ये स्थिता उभयकर्मनिर्मुक्ताः ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy