________________
( २६ )
अथ पर्यायस्य लक्षणं भेदं च दर्शयति--- सामण्ण विसेसा विय जे थक्का दविय एयमा सेज्जा ॥ परिणाम अह वियारं ताणं तं पज्जयं दुविहं ॥ १७ ॥ सामान्यं विशेषा अपि च ये स्थिता द्रव्यमेकमासाद्य । परिणामोऽथ विकारस्तेषां स पर्यायो द्विविधः ॥ पर्यायद्वैविध्यं निदर्थं जीवादिद्रव्येषु कस्कः पर्यायो भवतीत्याहसम्भावं खु विहावं दव्वाणं पज्जयं जिणुद्दिद्धं ॥ सव्वेसिं च सहावं विब्भावं जीवपुग्गलाणं च ॥ १८ ॥ स्वभावः खलु विभावो द्रव्याणां पर्यायो जिनोद्दिष्टः । सर्वेषां च स्वभावः विभावो जीवपुद्गलयोः || द्रव्यगुणयोः स्वभावविभावापेक्षया पर्यायाणां चातुर्विध्यं निरूपयति---
दव्यगुणाण सहावा पज्जायं तह विहावदो णेयं । जीवे जीवसहावा ते वि बिहावा हु कम्मकदा ॥ १९ ॥ द्रव्यगुणयोः स्वभावात्पर्यायस्तथा विभावतो ज्ञेयः ।
जीवे जीवस्वभावाः तेऽपि विभावा हि कर्मकृताः ॥ उक्तं चान्यत्र ग्रन्थे
पुग्गलदव्वे जो पुण विन्भाओ कालपेरिओ होदि । सो क्खिसहिदो बंधो खलु होइ तस्सेव ॥२०॥ पुलद्रव्ये यः पुनः विभावः कालप्रेरितो भवति । सः स्निग्धरूक्षसहितो बन्धः खलु तस्यैव ॥ द्रव्यस्वभावपर्यायान्संदर्शयति
दव्वाणं खु पयेसा जे जे ससहाव संठिया लोए ।