SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द्रव्यस्वरूपं निरूपयति--- ण विणासियं ण णिच्चं णहु भयं णो य भेयणाभावं ज विसर्ग [१] सव्वगयं दव्वं णो इक्कसब्भावं ॥४३॥ म विनाशिकं म नित्यं न हि भिन्नं नो च मेदनाभावम् । नापि सत्वं सर्वगतं द्रव्यं नो एकस्वभावम् ॥ व्यतिरेकमुखेन द्रव्यमुपर्युक्तविशेषणविशिष्टं साधयति तत्र पूर्व सतो विनाशेऽसतश्चोत्पत्तौ दूषणमाह--- संत इह जइ णासह किह तस्स पुणो वि सोयमिदि गाणं अह व असंतं होइ हु दुमरहियं किं ण फलफुल्लम्॥४४॥ सदिह यदि नश्यति कथं तस्य पुनरपि सोयमिति ज्ञानम् । अथवा असद्भवति हि द्रुमरहितं किन फलपुष्पम् ॥ ननु वासनातः सोयमिति ज्ञानमिति चेदुत्वरं पठति--- अहवा वासणदो यं पडिअहिणाणे वियप्पविण्णाणं । ता सा पंचह भिण्णा खंधाणं वासणा णिच्चं ॥४५॥ अथवा वासनात इदं प्रत्यभिज्ञाने विकल्पविज्ञानम् । तर्हि सा पंचभ्यो भिन्ना स्कन्धानां वासना नित्या ॥ अधिकं घोक्तदूषणं (क्षणिकपक्षे )--- "प्रत्यभिज्ञा पुनर्दानफलं भोगोऽर्जितैनसाम् । बंधमोक्षादिकं सर्व क्षणभंगाद्विरुथ्यते ॥१॥” इति । नित्यपक्षे दूषणमाह-- जो णिच्चमेव मण्णदि तस्सण किरिया हु अथकारि। ग हु तं वत्थू भणियं जं रहियं अत्थकिरियाहि ॥४६॥ यो नित्यमेव मन्यते तस्य न क्रिया ह्यर्थकारित्वम् ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy