SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ (२४) दशसामान्यगुणानां नामानि आहअस्थित्तं वत्थुत्तं दन्वत्त पमेयत्त अगुरुलहुगुत्तं । देसत्त चेदणिदरं मुत्तममुत्तं वियाणेह ॥ १२ ॥ अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वमगुरुलघुकत्वम् । देशत्वं चेतनमितरद् मूर्तममूत्तं विजानीहि ॥ षोडशविशेषगुणानां नामान्याहणाणं दसण सुह सत्तिरूवरस गंध फास गमणठिदी(१) वट्टणगाहणहेउं मुत्तममुत्तं खु चेदणिदरं च ॥१३॥ ज्ञानं दर्शनसुखशक्तिरूपरसगन्धस्पर्शगमनस्थिति । वर्तनाचगाहनहेतुं मर्तममूदं खलु चेतनमितरच्च ॥ ___ शानादिविशषगुणाना संभव दानाहअचदु णाणदंसणभेया सतिसुहस्स इह दो दो। वण्णरस पंच गंधा दो फासा अहणायव्वा ॥ १४ ॥ अष्ट चत्वारो ज्ञानदर्शनमेदाः शक्ति (२) सुखस्येह[३] द्वौ द्वौ। वर्णरसाः पंच गन्धौ द्वौ स्पर्शा अष्ट ज्ञातव्याः ॥ षड्द्रव्येषु प्रत्येकं सम्भवत्सामान्यविशेषगुणान्प्ररूपयतिएकेके अटा सामण्णा हुंति सव्वदव्वाणं । १ पूर्व गमनस्थितिवर्तनावगाहनपदानां परस्परं द्वन्द्वे हेतुपदेन सह षष्ठीतत्पुरुषेच कृते पश्चात्सुखादिपदानां समाहारः (समाहारे नपुंसकमेकक्च) इति नपुंसकलिङ्गन्तैकवचनप्रयोगः। . २ क्षायोपशमिकी शक्तिः क्षायिकी चेति शक्ता मेदो । ३ इन्द्रि-यजमतीन्द्रियं चेति सुखस्य द्वौ मेदो। .
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy