________________
( २३ ) अथ तस्या विशेषव्याख्यानार्थमधिकारारम्भ:-- मुणपज्जाया दवियं काया पंचत्थि सत्त तचाणि । अण्णेवि नव पयत्था पमाण णय तहय णिक्खेवं ॥८॥ दसणणाणचरित्ता कमस्रो उवयारभेदइदेहि । दव्वसहावपयासे अहियारा बारसवियप्पा ॥९॥ गुणपर्याया द्रव्यं कायाः पंचास्ति सप्त तत्त्वानि । अन्येऽपि च नव पदार्थाः प्रमाणं नयास्तथा च निक्षेपाः ॥ दर्शनज्ञानचारित्राणि क्रमश उपचारभेदेतरैः । द्रव्यस्वभावप्रकाशे अधिकारा द्वादशविकल्पाः ॥
अथ सूत्रनिदेशस्तत्राधिकारत्रयाणां प्रयोजनं निर्दिशति--- णायव्वं दवियाणं लक्खणसंसिद्धिहेउगुणणियरं । तह पज्जायसहावं एयंतविणासणहा वि ॥१०॥ ज्ञातव्यं द्रव्याणां लक्षणसंसिद्धिहेतुगुणनिकरम् । तथा पर्यायस्वभावः एकान्तविनाशनार्थः अपि ॥ ....... गुणस्य स्वरूपं भेदं च निरूपयति---- दव्वाणं सहभूदा (१) सामण्णविसेसदो(२) गुणा णेया! सव्वेसि सामण्णा दह भणिया सोलस विसेसा॥११॥ द्रव्याणां सहभूताः सामान्यविशेषतो गुणा ज्ञेयाः । सर्वेषां सामान्या दश भणिताः षोडश विशेषाः ।।।
१ ' द्रव्याणां सहभूता' इतिपदेन द्रव्यसहभाविनो गुणा इति गुणलक्षणं कथितम् ।
२ ' सामण्णविसेसदो' इत्यनेन गुणानां द्वौ मेदौ प्ररूपितौ ।