SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अ (१८) ववहारादो बंधो मोक्खो जह्मा सहावसंजुत्तो। तहमा कर तं गउणं सहावमाराहणाकाले ॥७७॥ व्यवहारात् बन्धो मोक्षो यस्मात्स्वभाषसंयुक्तः । तस्मात्कुरु तं गौणं स्वभावमाराधनाकाले ॥७७॥ . जह सरिको बाई हेमं काऊमा भुंजये भोगं । नह भयो जोई अप्पा अणुहवउ अणवरयं ॥७८॥ यथा रससिद्धी यो हेम कृत्वा भुनक्ति भोगम् । मथा नयतिद्भ' योगी आत्मानमनुभवत्वनवरतम् ॥७८॥ सोच र परलोक्खं जीवे चारित्तसंजुदे दि । रह अवरयं भावणालीणे ॥७९॥ सौख्यं का परालय जीवे चारित्रसंयुते दृष्टम् । वर्तते तद्यतिवअनवरतं भावनालीने ॥७९॥ - विभावस्वभावाभावत्वेन भावनारायाइभावकम्मा मज्झ सहावा ण कम्मजा जमा। जो संबेयणगाही सोहं णादा हवे आदा ॥८॥ रागादिभावकर्माणि मम स्वभावा न कर्मजा यस्मात् । यः संवेदनग्राही सोहं झाता भवाम्यात्मा ॥८॥ ___सामान्यगुणप्रधानत्वेन भावनापरभावादो सुण्णो संपुण्णो जो हु होइ णियभावे । जो संवेयणगाही सोहं णादा हवे आदा ॥८१॥ परभावतः शून्यः संपूर्णो यो हि भवति निजभावे । यः संवेदनग्राही सोऽहं ज्ञाता भवाम्यात्मा ॥८१॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy