________________
( १९ ) विपक्षद्रव्यत्वभावाभावत्वेन भावनाजडसम्भावो गहु मे जमा तं जाण भिण्णजडदव्वे । जो संवेयणगाही सोहं णादा हवे आदा ।।८२।। जडस्वभावो न मे यस्मात्तं जानीहि भिन्नजडद्रव्ये । यः संवेदनग्राही सोहं ज्ञाता भवाम्यात्मा ॥८२॥
विशेषगुणप्रधानत्वेन भावनामज्झ सहावं जाणं दंसण चरणं न किंपि आवरणं । जो संवेयणगाही सोहं णादा हवे आदा १८३३ . मम स्वभावः ज्ञानं दर्शनं चरणं न किमपि आवरणम् । यः संवेदनग्राही सोहं ज्ञाता भवाम्यात्मा ।।८३।।
स्वरवभावधानत्वेन भावना-- भावचउकं च संतो परममावसभावं । जो संवेयणगाही सोई मादा हवे आदा ॥८४॥ भावचतुष्कं त्यका सम्प्राप्तः परमभावसद्भावम् । यः संवेदनग्राही सोहं ज्ञाता भवाम्यात्मा ॥८४॥ णियपरमणाणसंजणिय जोधियो चारुचेयणाणंदं । जइया तइया कीलइ अप्पा अवियप्पभावेण ॥८५॥ निजपरमज्ञानसंजनितं योगिनः चारुचेतनानन्दम् । यदा तदा आक्रीडति आत्मा अविकल्पभावेन ॥८५॥ लवणं व एस भणियं णयचकं सयलसत्थसुद्धियरं। सम्माविसुर्य मिच्छा जीवाणं सुणयमग्गरहियाणं ॥८६॥ लवणमिव एतद्भणितं नवचक्रं सकलशास्त्रशुद्धिकरम् ।