________________
( १७ ) म्वजातीयद्रव्य स्वमातयिद्रव्यारोपणमु पचीरता. सद्भूतव्यवहारः--- पुत्ताइधुवग्गं अहं च मम संपयाइ जंपतो। उवयारासब्भूओ सजाइदब्बेसु णायव्वो ॥ ७३ ॥ पुत्रादिबंधुवर्गः अहं च मम सम्पदादि जम्पन् । उपचारासद्भतः स्वजातिद्रव्येषु ज्ञातव्यः ॥ ७३ ॥ विजातीयद्रव्ये विजातीयद्रव्यारोपण उपचरितासद्धतव्यवहार:--- आहरणहेमरयणं पत्थादीया ममत्ति जपतो । उवयारअसन्भूओ विजादिदव्वसु णायव्वो ॥ ७४ ॥ आभरणहेमरत्नानि बस्त्रादीनि ममेति जल्पन् । उपचारासद्भतो विजातिद्रव्येषु ज्ञातव्यः ।। ७४ ॥ स्वजातिविजातिद्रव्ये स्वजातिद्रव्यारोपण उपचरितांसद्भतव्यवहारः--- देसं च रज्ज दुग्गं एवं जो चेव भणइ मम सव्वं । उहयत्थे उपयरिओ होइ असन्भूयववहारो ॥ ७५ ॥ देशश्च राज्य दुर्ग एवं यश्चैव भणति मम सर्वम् । उभयार्थे उपचरितो भवत्यसद्भतव्यवहारः ॥५॥ एयंते णिरवेक्खे णो सिज्झइ विविहभावगं दन्छ । तं तह वयणेयंते इदि बुज्झह सियअणेयं ।। ७६ ॥ एकान्ते निरपेक्षे नो सिद्धयति विविधभावगं द्रव्यम् । तत्तथा वचनेऽनेकान्त इति बुध्यत स्यादनेकान्तम् ॥ ७६॥