________________
(१६) म मुमइ वत्थुसहावं अह विवरीयं खु मुणइ मिरवक्खें। नं इह मिच्छाणाणं विवरीयं सम्मरूवं खु॥६९॥ म मिनोति वस्तुस्वभावं अथ विपरीतं खल्ल मिनोति निरपेक्षम् । तदिह मिथ्याज्ञानं विपरीतं सम्यारूपं तु ॥६९॥ षो उवयारं कीरइ णाणस्स हुदंसंणस्स वा ए। किह णिच्छिनीणाणं अण्णोसिं होइ णियमेण ॥७०॥ नो उपचारं कृत्वा ज्ञानस्य हि दर्शनस्य वा ज्ञेये । कथं निश्चितिज्ञानमन्येषां भवति नियमेन ॥७०॥
इति असद्भूतव्यवहारः । उवयारा उवयारं सच्चासच्चेसु उहयअत्थेसु । सज्जाइइयरमिस्सो उवयरिओ कुणइ ववहारो ॥७१॥ उपचारादुपचारं सत्यासत्येषु उभयार्थेषु । सजातीतरमिश्रेषु उपचरितः करोति व्यवहारः ॥७॥ स्वजातीयोपचरितासद्भुतव्यवहारो विजातीयोपचरितासद्भूतव्यवहारः सजातीयविजातीयोपचरितासद्भुतव्यवहारः
... इति उपचरितासद्भुतोपि त्रेधा । देसवई देसत्यो अत्थवणिज्जो तहेव जपतो। मे देसं मे दव्वं सच्चासच्चपि उभयत्थं ॥७२॥ देशपतिः देशस्थः अर्थपतियः तथैव जत्पन् । मम देशो मम द्रव्यं सत्यासत्यमपि उभयार्थम् ॥७२॥