SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ (१५) चउगई इह संसारो तस्स य हेऊ सुहासुहं कम्मं । जइ तं मिच्छा तो किह संसारो संखमिव तस्समये ॥६४॥ चतुर्गतिरिह संसारस्तस्य च हेतुः शुभाशुभं कर्म । यदि तन्मिध्या तर्हि कथं संसारः सांख्य इव तत्समये ॥६॥ एइंदियादिदेहा जीवा ववहारदो दुः जिणदिहा । हिंसादिसु जदि पावं सव्वत्थो किं ण ववहारो॥६५॥ एकेन्द्रियादिदेहा जीवा व्यवहारतस्तु जिनदृष्टाः । हिंसादिषु यदि पापं सर्वत्र किं न व्यबहारः ॥६५॥ बंधे वि मुक्खहेऊ अण्णो ववहारदो य णायबा । णिच्छयदो पुण जीवो भणिओ खलु सव्वदरसीहि ॥६६॥ बन्धेऽपि मुख्यहेतुरन्यो व्यवहारतश्च ज्ञातव्यः । निश्चयतः पुनर्जीवो भणितः खलु सर्वदर्शिभिः ॥६६॥ जो चेव जीवभावो णिच्छयदो होइ सव्वजीवाणं । सो चिय भेदुवयारा जाण फुडं होइ ववहारो ॥६७॥ यश्चैव जीवभावः निश्चयतो भवति सर्वजीवानाम् । स चैव भेदोपचारात्स्फुटं भवति व्यवहारः ॥६७॥ भेदुवयारो णियमा मिच्छादिछीण मिच्छरुवं खु । सम्म सम्मो भणिओ तेहि दुबंधो ब मुक्खो वा ॥६८॥ भेदोपचारो नियमान्मिथ्यादृष्टीनां मिथ्यारूपः खलु । म्यक्त्वे सम्यक् भणितः तैस्तु बन्धो वा मोक्षो वा ॥६८॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy