________________
(१५)
चउगई इह संसारो तस्स य हेऊ सुहासुहं कम्मं । जइ तं मिच्छा तो किह संसारो संखमिव तस्समये
॥६४॥ चतुर्गतिरिह संसारस्तस्य च हेतुः शुभाशुभं कर्म । यदि तन्मिध्या तर्हि कथं संसारः सांख्य इव तत्समये ॥६॥ एइंदियादिदेहा जीवा ववहारदो दुः जिणदिहा । हिंसादिसु जदि पावं सव्वत्थो किं ण ववहारो॥६५॥ एकेन्द्रियादिदेहा जीवा व्यवहारतस्तु जिनदृष्टाः । हिंसादिषु यदि पापं सर्वत्र किं न व्यबहारः ॥६५॥ बंधे वि मुक्खहेऊ अण्णो ववहारदो य णायबा । णिच्छयदो पुण जीवो भणिओ खलु सव्वदरसीहि ॥६६॥ बन्धेऽपि मुख्यहेतुरन्यो व्यवहारतश्च ज्ञातव्यः । निश्चयतः पुनर्जीवो भणितः खलु सर्वदर्शिभिः ॥६६॥ जो चेव जीवभावो णिच्छयदो होइ सव्वजीवाणं । सो चिय भेदुवयारा जाण फुडं होइ ववहारो ॥६७॥ यश्चैव जीवभावः निश्चयतो भवति सर्वजीवानाम् । स चैव भेदोपचारात्स्फुटं भवति व्यवहारः ॥६७॥ भेदुवयारो णियमा मिच्छादिछीण मिच्छरुवं खु । सम्म सम्मो भणिओ तेहि दुबंधो ब मुक्खो वा ॥६८॥ भेदोपचारो नियमान्मिथ्यादृष्टीनां मिथ्यारूपः खलु । म्यक्त्वे सम्यक् भणितः तैस्तु बन्धो वा मोक्षो वा ॥६८॥