________________
( १४ ) श्वेतो यथा पाषाणो गुणेषु द्रव्याणामुपचारः ॥५॥
स्वजातिगुणे स्वजातिपर्यायारोपमोऽसद्भतव्यवहारःगाणं पि हि पज्जायं परिणममाणं तु गिणए जो हु । ववहारो खलु जंपइ गुणेसु उवयरियपज्जाओ॥६०॥ ज्ञानमपि हि पर्यायं परिणममाणं तु गृह्णाति यस्तु । व्यवहारः खलु जल्पति गुणेषूपचरितपर्यायः ॥६०॥ स्वजातीयविभावपर्याये स्वजातीयद्रव्यारोपणोऽसद्भतव्यवहार:दण थूलखंधो पुग्गलदव्वोचि जंपए. लोए। उवयारो पज्जाए पोग्गलदब्बस्स भणइ ववहारो॥६॥ दृष्टा स्थूलस्कन्धं पुद्गलद्रव्यमिति जल्पति लोके । उपचारः पर्याये पुद्गलद्रव्यस्य भगति व्यवहारः ॥६१॥
स्वजातीयपर्याये स्वजातीयगुणारोपणोसद्भतव्यवहारः । दण देहठाणं वण्णंतो होइ उत्तम रूवं । । गुणउवयारो भणिओ फज्जाए पत्थि संदेहो ॥६२॥ दृष्टा देहस्थानं वर्ण्यमानं भवति उत्तमं रूपं । गुणोपचारो भणितः पर्याये नास्ति संदेहः ॥६॥ सदत्थपच्चयादो संतो भणिदो जिणेहि ववहारो। जस्स ण हवेइ संतो हेऊ दुणं पि तस्स कुदो ॥६३॥ शब्दार्थप्रत्ययतः सतो भणितो जिनैर्व्यवहारः । यस्य न भवेत्सत् हेतू द्वावपि तस्य कुतः ॥६३॥