SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ( १४ ) श्वेतो यथा पाषाणो गुणेषु द्रव्याणामुपचारः ॥५॥ स्वजातिगुणे स्वजातिपर्यायारोपमोऽसद्भतव्यवहारःगाणं पि हि पज्जायं परिणममाणं तु गिणए जो हु । ववहारो खलु जंपइ गुणेसु उवयरियपज्जाओ॥६०॥ ज्ञानमपि हि पर्यायं परिणममाणं तु गृह्णाति यस्तु । व्यवहारः खलु जल्पति गुणेषूपचरितपर्यायः ॥६०॥ स्वजातीयविभावपर्याये स्वजातीयद्रव्यारोपणोऽसद्भतव्यवहार:दण थूलखंधो पुग्गलदव्वोचि जंपए. लोए। उवयारो पज्जाए पोग्गलदब्बस्स भणइ ववहारो॥६॥ दृष्टा स्थूलस्कन्धं पुद्गलद्रव्यमिति जल्पति लोके । उपचारः पर्याये पुद्गलद्रव्यस्य भगति व्यवहारः ॥६१॥ स्वजातीयपर्याये स्वजातीयगुणारोपणोसद्भतव्यवहारः । दण देहठाणं वण्णंतो होइ उत्तम रूवं । । गुणउवयारो भणिओ फज्जाए पत्थि संदेहो ॥६२॥ दृष्टा देहस्थानं वर्ण्यमानं भवति उत्तमं रूपं । गुणोपचारो भणितः पर्याये नास्ति संदेहः ॥६॥ सदत्थपच्चयादो संतो भणिदो जिणेहि ववहारो। जस्स ण हवेइ संतो हेऊ दुणं पि तस्स कुदो ॥६३॥ शब्दार्थप्रत्ययतः सतो भणितो जिनैर्व्यवहारः । यस्य न भवेत्सत् हेतू द्वावपि तस्य कुतः ॥६३॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy