SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ (१३) स्वजातीयपर्याये स्वजातीयपर्यायावरोपणोऽसदतव्यवहारः । दहणं पडिबि भबदि हुतं चैव एस पज्जाओ। सज्जाइअसन्भूओ उवयरिओ णिययजाविपजायो दृष्टा प्रतिबिम्बं भवति हि स चैव एष पर्यायः । । स्वजात्यसद्धृतोपचरितो निजजातिपर्यायः ॥५६॥ स्वजातिविजातिद्रव्ये स्वजातिविजातिगुणारोपणोऽसद्भतव्यवहारः । णेयं जीवमजीवं तं पिय णाणं खु तस्स सियादो। जो भणइ एरिसत्थं ववहारो सो असन्भूदो ॥५७॥ ज्ञेयं जीवमजीवं तदपि च ज्ञानं खलु तस्य विषयात् । यो भणति ईदृशार्थ व्यवहारः सोऽसद्भूतः ॥५७॥ स्वजातीयद्रव्ये स्वजातीयविभावपर्यायारोपणोऽसद्भतव्यवहारःपरमाणु एयदेसी बहुप्पदेसी पयंपदे जो दु । सो ववहारो ओ दबे पज्जायउवयारो ॥५८॥ परमाणुरेकदेशी बहुप्रदेशी प्रजल्पति यस्तु । स व्यवहारो ज्ञेयः द्रव्ये पर्यायोपचारः ।।५८॥ स्यजातिगुणे स्वजातिद्रव्यारोपणोऽसद्भतव्यवहारःरूवं पि भणइ दव्वं ववहारो अण्णअत्थसंभूदो । सेओ जह पासाणो गुणेसु दवाण उवयारो ॥५९॥ रूपमपि भणति द्रव्यं व्यवहारोऽन्यार्थसंभूतः ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy