________________
(१२) स्वजातीय इतरी मिश्रो ज्ञातव्यस्त्रिविधमेदयुतः ॥५०॥
... असन्द्रतव्यवहारनयभेदान्दर्शयति । दव्वगुणपज्जयाणं उवयारं होई ताण तत्थेव । दब गुणपज्जया गुणे दवियपज्जया णेया ॥५१॥ द्रव्यगुणपर्यायाणां उपचारो भवति तेषां तत्रैव । द्रव्ये गुणपर्यायौ गुणे द्रव्यपर्याया ज्ञेयाः ॥५१॥ पज्जाये दन्वगुणा उवयरियव्वा हु बंधसंजुत्ता । संबंधे संसिलेसो णाणीपं णेयमादीहिं ॥५२॥ पर्याये द्रव्यगुणा उपचरितव्या हि बन्धसंयुक्ताः । संबन्धे संश्लेषे ज्ञानिनां नैगमादिभिः ॥५२॥
विजातीयद्रव्ये विजातीयद्रव्यारोपणोसद्भतव्यवहारः । एइंदियादिदेहा णिच्चचा जेवि पोग्गले काये । ते जो भणेइ जीवो ववहारो सो विजातीओ ।। ५३ ॥ एकेन्द्रियादिदेहा निश्चिता येऽपि पौद्गले काये । ते ये भणिता जीवा व्यवहारः स विजातीयः ॥ ५३ ॥ विजातीयगुणे विजातीयगुणारोपणोऽसद्भतव्यवहारःमुलं इह महणाणं मुत्तिमदब्वेण जण्णियं जमा । जह गहु मुत्तं गाणं ता कह खलियं हि मुत्तेण ॥५४॥ मूर्त्तमिह मतिज्ञानं मूर्तिकद्रव्येण जनितं यस्मात् । यदि नहिं सूर्त बार्य तत्कथं स्वलितं हि मूर्तेन ॥ ५४ ॥