SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ (११) संज्ञादिभिश्च भेदं करोति सद्भूतशुद्धिकरः ॥४६॥ दबाणं खु पएसा बहुगा ववहारदो य इक्केण । अण्णेण य णिच्छयदो भणिया का तत्थ खलु हवे जुगी ॥४७॥ द्रव्यगणां खलु प्रदेशा बहुगा व्यवहारतश्च एकेषाम् । अन्येन च निश्चयतो भणिताः का तत्र खलु भवेयुक्तिः ॥ . - तदुच्यते। व्यवहाराश्रयाद्यस्तु संख्यातीतप्रदेशवान् । अभिन्नात्मैकदेशित्वादेकदेशोऽपि निश्चयात् ॥१॥ अणुगुरुदेहपमाणो उपसंहारप्पसप्पदो चेदा। असमुहदो ववहारा णिच्चयणयदो असंखदेसोवा॥४८॥ अणुगुरुदेहप्रमाणः उपसंहारप्रसर्पतः चेतयिता । असमुद्धाताद् व्यवहारात् निश्चयनयतोसंख्यदेशो वा ॥४८॥ एयपदेसे दव्वं णिच्छयदो भेयकप्पणारहिदा । संभूएणं बहुगा तस्स य ते भेयकप्पणासहिए ॥४९॥ शुद्धसद्भतव्यवहारोऽशुद्धसद्भतव्यवहारः इति सद्भतोऽपि द्विधा स्वजातीयासद्भतव्यवहारो विजातीयासद्भतव्यवहारः स्वजातीय__विजातीयासद्भतव्यवहार इति असद्भतोऽपि विधा। अण्णसिं अच गुणा भणइ असम्भूय तिविहभेदेवि । सज्जाइइयरमिस्सो णायव्यो तिविहभेदजुदो ॥५०॥ अन्येषामत्र गुणा भणिता असद्भूतत्रिविधभेदेऽपि । .
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy