SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (१०) मथवा सिद्ध शब्दै करोति यः किमपि अर्थव्यवहरणम् । स खलु शब्दस्य विषयः देवशम्देन यथा देवः ॥४१॥ सद्दारूढो अत्थो अस्थारूढो तहेव पुण सहो । भणंह इह समभिरूढो जह इंद पुरंदरो सके ॥४१॥ शब्दारूढोऽर्थोऽर्थारूढस्तथैव पुनः शब्दः । भणति इह समभिरूढो यथा इन्द्रः पुरंदरः शक्रे ॥४२॥ नं जं करेइ कम्मं देही मणवयणकायचिहाहि । तं तं खु णामजुत्तो एवंभूओ हवे स णओ ॥४३॥ यद्यत्कुरुते कर्म देही मनोवचनकायचेष्टातः । तत्तत्खलु नामयुक्त एवंभूतो भवेत्स नयः ॥४३॥ पढमतिया दश्वत्थी पज्जयगाही य इयर जे भणिया। ते चदु अत्यपहाणा सद्दपहाणा हु तिण्णियरा ॥४॥ प्रथमत्रिका द्रव्यार्थिकाः पर्यायग्राहिणश्चेतरे ये भणिताः । ते चत्वारोऽर्थप्रधानाः शब्दप्रधाना हि लय इतरे ॥४४॥ पण्णवणभाविभूदे अत्थे जो सो हु भेयपज्जाओ । अह तं एवंभूदो संभवदो मुणह अत्थेसु ॥४५॥ प्रज्ञापनं भाविभूतेऽर्थे यः स हि भेदपर्यायः । अथ स एवंभूतः संभवतो मन्यध्वं अर्थेषु ॥४५॥ उपनयभेदाः कथ्यन्ते । गुणगुणिपज्जयदव्वे कारयसब्भावदो य दव्वेसु । सण्णाईहि य भेयं कुण्णइ सन्भूयसुद्धियरो ॥४६॥ . गुणगुणिपर्ययद्रव्ये कारकवद्भावतश्च द्रव्येषु ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy