________________
(९) सामान्यसङ्कहभेदको व्यवहारो विशेषसङ्कहभेदकश्चति न्यवहारोऽपि द्वेधाजं संगहेण गहियं भेयइ अत्थं असुद्ध सुद्धं वा । सो ववहारे। दुविहो असुद्धसुद्धत्थभेयकरो ॥३७॥ यः संग्रहेण गृहीतं भिनत्ति अर्थ अशुद्धं शुद्धं वा । स व्यवहारो द्विविधोऽशुद्धशुद्धार्थभेदकरः ॥३७॥
सूक्ष्मणुसूत्रः स्थूलर्जुसूवश्वेत्य॒जुसूत्रोपि द्विविधः । जो एयसमयवट्टी गिङ्गइ दव्वे धुवत्तपज्जाओ। सो रिउसुत्तो सुहुमो सव्यं पि सदं जहा खणियं ॥३८॥ य एकसमयवर्तिनं गृह्णाति द्रव्ये ध्रुवत्वपर्यायम् । स ऋजुसूत्रः सूक्ष्मः सर्वमपि सद्यथा क्षणिकम् ॥३८॥ मणुबाइयपज्जाओ मणुसुत्ति सगहिदीसु बटुंतो। जो भणइ तावकालं सो थूलो होइ रिउसुत्तो ॥३९॥ भनुजादिकपर्यायो मनुष्य इति स्वकस्थितिषु वर्तमानः । यो भणति तावत्कालं स स्थूलो भघति ऋजुसूत्रः ॥३९॥ __शब्दसमभिरूद्वैवंभूताश्चैकैके उक्ता नयभेदाः । जो वट्टणं च मण्णइ एयठे भिण्णलिङ्गमाईणं । सो सद्दणओ भणिओ ओ पुस्साइयाण जहा ॥४०॥ यो वर्तनं च मन्यते एकार्थे भिन्नलिंगादीनाम् । स शब्दनयो भणितः ज्ञेयः पुष्यादीनां यथा ॥४०॥ अहवा सिद्धे सद्दे की जं किंपि अत्थववहरणं । वं खलु सहे विसयं देवो सद्देण जह देवो ॥४१॥