SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ (८) होइ विभाव अणिच्चो असुद्धओ पज्जयात्थणओ।।३२॥ भणत्यनित्याशुद्धाश्चतुर्गतिजीवानां पर्यायान्यो हि । भवति विभावानित्योऽशुद्धपर्यायार्थिको नयः ॥ ३२ ॥ भूतभाविवर्तमानकालभेदान्नैगमास्नधा । णिवित्तदबकिरिया वट्टणकाले दुजं समाचरणं । तं भूयणइगमणयं जह अड णिव्वुइदिणं वीरे ॥३३॥ निर्वृत्तद्रव्यक्रिया वर्तने काले तु यत्समाचरणम् । स भूतनगमनयो यथा अद्य निर्वृतिदिमं वीरस्य ॥ ३३ ॥ पारद्धा जा किरिया पयणविहाणादि कहइ जो सिद्धा लोए य पुच्छमाणे तं भण्णइ वट्टमाणणयं ॥ ३४ ॥ प्रारब्धा या क्रिया पचनविधानादिः कथयति यः सिद्धाम् । लोके च पृच्छ्यमाने स भण्यते वर्तमाननयः ॥ ३४ ॥ णिप्पण्णमिव पयंपदि भाविपयत्थं णरो अणिप्पण्णं । अप्पत्थे जह पत्थं भण्णइ सो भाविणइगमोचि णओ३५ निष्पन्नमिव प्रजल्पति भाविपदार्थ नरोऽनिष्पन्नम् । अप्रस्थे यथा प्रस्थः भण्यते स भाविनैगम इति नयः ॥३५॥ . सामान्यसंग्रहो विशेषसंग्रहश्चेति संग्रहो द्वेधा । अवरे परमविरोहे सव्वं अत्थिति सुद्धसंगहणो! होइ तमेव असुद्धो इगजाइविसेसगहणेण ॥ ३६ ॥ अपरे परमविरोधे सर्व अस्ति इति शुद्धसंग्रहण । भवति स एवाशुद्धः एकजातिविशेषग्रहणेन ।। ३७ ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy