SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (७) इदमेवमुच्चरतो भण्णइ सो साइणिच्च णओ ॥ २८ ॥ कर्म यात्प्राप्तोऽविनाशी यो हि कारणाभावे । इदमेवमुच्चरम्भण्यते स सादिनित्यनयः ॥ २८ ॥ सत्तागौणत्वेनोत्पादव्ययग्राहकः स्वभावानित्यशुद्धपर्यायार्थिकः । सत्ता अमुक्खरूवे उप्पादवयं हि गिङ्गए जो हु । सो दु सहाव आणिच्चो भण्णइ खलु सुद्धपज्जायो । २९ सत्ताऽमुख्यरूपे उत्पादव्ययौ हि गृह्णाति यो हि । स तु स्वभावानित्यो भण्यते खलु शुद्धपर्यायः ॥ २९ ॥ सत्तासापेक्षः स्वभावानित्यः अशुद्धः पर्यायार्थिकः । जो गहइ एक्कसमए उप्पायवयद्रुवत्तसंजुतं । सो सम्भाव अणिच्चो असुद्धओ पज्जयत्थीओ ॥३०॥ यो गृह्णाति एकसमये उत्पादव्ययध्रुवत्वसंयुक्तम् । स सद्भावानित्योऽशुद्धः पर्यायार्थिकः ॥ ३० ॥ कर्मोपाधिनिरपेक्षः स्वभावोनित्यः शुद्धः पयायार्थिकः । देहीणं पसाया सुद्धा सिद्धाण भणइ सारित्था । . जो इह अणिच्च सुद्धो पज्जयगाही हवे स णओ॥३१॥ देहिनां पर्यायाः शुद्धाः सिद्धानां भणति सदृशाः । . य इहानित्यः शुद्धः पर्ययग्राही भवेत्स नयः ॥३१॥ कर्मोपाधिसापेक्षो विभाषानित्योशुद्धः पर्यायार्थनयः । भणइ आणिचासुद्धा चउगइजीवाण पज्जया जो हु ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy