________________
( ६ )
अन्वयद्रव्यार्थिकः । 'णिस्सेससहावाणं अण्णयरूवेण दव्वदव्वेदि । दवणो हि जो सो अण्ण यदव्वत्थिओ भणिओ ॥ २४ ॥ निःशेषस्वभावानां अन्वयरूपेण द्रव्यं द्रव्यमिति ।
द्रव्यस्थापना हि यः सोऽन्वयद्रव्यार्थिको भणितः ॥ २४ ॥ स्वद्रव्यादिग्राहको द्रव्यार्थिकः ।
सव्वादिचउक्के संत दव्वं खु गिणए जो हु । णियदव्वादिसु गाही सो इयरो होइ विवरीयो ||२५|| स्वद्रव्यादिचतुष्के सद्द्रव्यं खलु गृह्णाति यो हि । निजद्रव्यादिषु ग्राही स इतरो भवति विपरीतः ॥ २५ ॥
परमभावग्राहको द्रव्यार्थिकः ।
दिव्यसहावं असुद्वसुद्धोपचारपरिचत्तं । सो परमभावगाही णायच्वो सिद्धिकामेण ॥ २६ ॥ गृह्णाति द्रव्यत्वभावं अशुद्ध शुद्धोपचारपरित्यक्तम् ॥ स परमभावग्राही ज्ञातव्यः सिद्धिकामेन ॥ २६ ॥ अनादिनित्यः पर्यायार्थिकः ।
अट्टमा अणिहणा ससिसूराईण पज्जया गिद्दणइ । जो सो अणाइणिचो जिणभणिओ पज्जयत्थिणओ २७ अकृत्रिमाननिधनान् शशिसूर्यादीनां पर्यायान् गृह्णाति । यः सोऽनादिनित्यो जिनभणितः पर्यायार्थिको नयः ॥ २७ ॥ सादिनित्यः पर्यायार्थिकः ।
कम्मक्खयादु पत्तो अविणासी जो हु कारणाभावे ।