SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ( ६ ) अन्वयद्रव्यार्थिकः । 'णिस्सेससहावाणं अण्णयरूवेण दव्वदव्वेदि । दवणो हि जो सो अण्ण यदव्वत्थिओ भणिओ ॥ २४ ॥ निःशेषस्वभावानां अन्वयरूपेण द्रव्यं द्रव्यमिति । द्रव्यस्थापना हि यः सोऽन्वयद्रव्यार्थिको भणितः ॥ २४ ॥ स्वद्रव्यादिग्राहको द्रव्यार्थिकः । सव्वादिचउक्के संत दव्वं खु गिणए जो हु । णियदव्वादिसु गाही सो इयरो होइ विवरीयो ||२५|| स्वद्रव्यादिचतुष्के सद्द्रव्यं खलु गृह्णाति यो हि । निजद्रव्यादिषु ग्राही स इतरो भवति विपरीतः ॥ २५ ॥ परमभावग्राहको द्रव्यार्थिकः । दिव्यसहावं असुद्वसुद्धोपचारपरिचत्तं । सो परमभावगाही णायच्वो सिद्धिकामेण ॥ २६ ॥ गृह्णाति द्रव्यत्वभावं अशुद्ध शुद्धोपचारपरित्यक्तम् ॥ स परमभावग्राही ज्ञातव्यः सिद्धिकामेन ॥ २६ ॥ अनादिनित्यः पर्यायार्थिकः । अट्टमा अणिहणा ससिसूराईण पज्जया गिद्दणइ । जो सो अणाइणिचो जिणभणिओ पज्जयत्थिणओ २७ अकृत्रिमाननिधनान् शशिसूर्यादीनां पर्यायान् गृह्णाति । यः सोऽनादिनित्यो जिनभणितः पर्यायार्थिको नयः ॥ २७ ॥ सादिनित्यः पर्यायार्थिकः । कम्मक्खयादु पत्तो अविणासी जो हु कारणाभावे ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy