________________
भण्यते स शुद्रनयः इह सत्ताग्राहकः समये ॥१९॥
भेदकल्पनानिरपेक्षः शुद्धद्रव्यार्थिकः।। गुणगुणियाइचउक्के अत्थे जो णो करेइ खलु भेयं । सुद्धो सो दबत्थो भेदवियप्पेण णिरवेक्खो ॥२०॥ गुणगुण्यादिचतुष्कर्थे यो न करोति खल्लु भेदम् । शुद्धः स द्रव्यार्थो भेदविकल्पेन निरपेक्षः ॥२०॥
कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिकः । भावेसु राययादी सव्वे जीवंमि जो दु जंपेदि। सोहु असुद्धो उत्तो कम्माणोवाहिसावेकखो ॥२१॥ भावान् च रागादीन् सर्वेषु जीवेषु यस्तु जल्पति । स खलु अशुद्ध रक्तः कर्मणामुपाघिसापेक्षः ॥२१॥
उत्पादव्ययसापेक्षोऽशुद्धद्रव्यार्थिकः । उप्पादवयविमिस्सा सत्ता गहिऊण भणइ तिदयत्तं । दव्वस्स एयसमये जो हु असुद्धो हवे विदिओ ॥२२॥ उत्पादव्ययविमिश्रां सत्तां गृहीत्वा भणति त्रितयत्वम् । द्रव्यस्यैक्समये यो ह्यशुद्धो भवेद्वितीयः ॥२२॥
भेदकल्पनासापेक्षोशुद्धद्रव्यार्थिकः।। भेदे सदि संबंध गुणगुणियाईण कुणइ जो दव्वे । सो वि असुद्धो दिहो सहिओ सो मेदकप्पण ॥२३॥ भेदे सति सम्बन्धं गुणगुण्यादीनां करोति यो द्रव्ये । सोप्यशुद्धो दृष्टः सहितः स भेदकरपनया.॥ २३ ॥