________________
( ४ )
सन्भूयमसन्भूयं उपयरियं चेत्र दुविह सन्भूयं । तिविहं पि असन्भूयं उवपरियं जाण तिविहं पि ॥ १५ ॥ सद्भूतमसद्भतमुपचरितं चैव द्विविधं सद्भतं ।
त्रिविधमप्यसद्भूतमुपचरितं जानीहि त्रिविधमपि ||१५|| दव्वत्थि य दव्वं पज्जायं पज्जयत्थिए विसयं । सन्भूयासन्भूए उवयरिए च दुणवतियत्था ॥ १६॥ द्रव्यार्थिके च द्रव्यं पर्यायः पर्यायार्थिके विषयः । सद्भताद्भते उपचरिते च द्विनवत्रिकाथाः ॥ १६॥ पज्जय गउणं किच्चा दव्वं पिय जोहु गिणए लोए । सो दव्वत्थ भणिओ विवरीओ पज्जयत्थो दु ॥१७॥ पर्यायं गौणं कृत्वा द्रव्यमपि च यो हि गृह्णाति लोके । स द्रव्यार्थी भणित: विपरीतः पर्यायार्थस्तु ॥ १७॥ कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः । कम्माणं मज्झगयं जीवं जो गहइ सिद्धसंकासं । भण्णइ सो सुद्धणओ खलु कम्मोवाहिणिरवेक्खो ॥१८॥ कर्मणां मध्यगतं जीवं यो गृह्णाति सिद्धसंकाशम् । भण्यते स शुद्धयः खलु कर्मोपाधिनिरपेक्षः ॥ १८ ॥
उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः । उप्पादवयं गोणं किच्चा जो गहइ केवला सत्ता । भण्प सो सुद्धणओ इह सत्तागाहओ समए ॥ १९ ॥ उत्पादव्ययं गौणं कृत्वा यो गृह्णाति केवलां सत्ताम् ।