________________
स खलु ज्ञानविकल्पः सम्यङिय्या , ज्ञातव्यः ॥९॥ जे णयदिठिविहीणा तेसिं ण हु वत्थुरूवउवलद्धि । वत्थुसहावविहूणा सम्माइटी कहं हुंति ॥१०॥ ये नयदृष्टिविहीनास्तेषां न खलु वस्तुरूपोपलब्धिः । वस्तुस्वभावविहीनाः सम्यग्दृष्टयः कथं भवन्ति ॥१०॥ दो चेव मूलिमणया भणिया दव्वत्थपज्जयत्थगया। अण्णं असंखसंखा ते तन्भेया मुणेयवा ॥११॥ दौ चैव मूलनयो भणितौ द्रव्यार्थपर्यायार्थगतौ । अन्येऽसंख्यसंख्यास्ते तद्भेदा ज्ञातव्याः ॥११॥ नैगम संगह ववहार तहय रिउसुत्त सद्द अभिरूढा । एवंभूयो णवविह णयावि तह उवणया तिणि ॥१२॥ नैगमः संग्रहः व्यवहारस्तथा चर्ज़सूत्रः शब्दः समभिरूढः । एवंभूतो नवविधा नया अपि तथोपनयास्त्रयः ॥१२॥ दबत्थं दहभेयं छब्भेयं पज्जयत्थियं यं । तिविहं च णेगमं तह दुविहं पुण संगहं तत्थ ॥१३॥ ववहारं रिउसुत्तं दुवियप्पं सेसमाहु एकेका । उत्ता इह णयभेया उपणयमेयावि पभणामो ॥१४॥ द्रव्यार्थिको दशभेदः षड्भेदः पर्यायार्थिको ज्ञेयः । । त्रिविधश्च नैगमस्तथा द्विविधः पुनः संग्रहस्तत्र ॥१३॥ व्यवहार्जुसूत्रौ द्विविकल्पी शेषा हि एकैके । उक्त' इह नयभेदा उपनयभेदानपि प्रभणामः ॥१४॥