SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ धाओ वा एयरसं तह णयमूलो अणेयंतो ॥ ४ ॥ यथा शुद्धानमा दिः सम्यक्त्वं यथा तपआदिगुणनिलये । धातुर्वा एकरसस्तथा नयमूलोऽनेकान्तः ॥ ४ ॥ तचं विस्सवियप्पं एयवियप्पेण साहए जो हु । तस्स ण सिज्झइ वत्थु किह एयंतं पसोहेदि ॥ ५ ॥ तत्वं विश्वविकल्पं एकविकल्पेन साधयेद्यो हि । सस्य न सिद्धयति वस्तु कथमकान्तं प्रसाधयेत् ॥ ५ ॥ धम्मविहीणो सोक्खं तलाछेयं जलेण जह रहिदो। तह इह वंछइ मूढों णयरहिओ दव्वणिच्छित्ती ॥ ६ ॥ धर्मविहीनः सौख्यं सृष्णाच्छेदं जलेन यथा रहितः । तथेह वाञ्छति मूढो नयरहितो द्रव्यनिश्चितिम् ॥६॥ जह ण विभुंजइ रज्जं राओ गिहभेयणेण परिहीणो । तह झादा णायन्वो दवियणिछित्तीहिं परिहीणो ॥७॥ यथा न विभुनक्ति राज्यं राजा गृहभेदनेन परिहीणः । तथा ध्याता ज्ञातव्यो द्रव्यनिश्चितिभिः परिहीणः ॥७॥ बुज्झहता जिणवयणं पच्छा णिजकज्जसंजुआ होह । अहंवा तंदुलरहियं पलालसंधूणणं सव्वं ॥८॥ बुध्यन्तु जिनवचनं पश्चानिजकार्यसंयुता भवत । अथवा तंदुलरहितं पलालसन्धूननं सर्वम् ॥८॥ एअंतो एअणयो होइ अणेयंतमस्स सम्मूहो । तं खलु णाणवियप्पं सम्म मिच्छं च णायन्वं ॥९॥ एकान्त एकनयो भवति अनेकान्तोऽस्य समूहः ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy