________________
kinar
॥ श्रीवीतरागाय नमः ॥ श्रीदेवसेनविरचितं - लघु नयचक्रम्॥
वीरं विसयविरत्तं विगयमलं विमलणाणसंजुत्तं । पणविवि वीरजिणिदं पच्छा णयलक्खणं वोच्छं ॥१॥ वीरं विषयविरक्तं विगतमलं विमलज्ञानसंयुक्तम् । प्रणम्य वीरजिनेन्द्रं पश्चान्नयलक्षणं वक्ष्ये ॥१॥ जं णाणीण वियप्पं सुयमेयं वत्थुयंससंगहणं । तं इह जयं पउत्तं णाणी पुण तेहि णाणेहिं ॥ २ ॥ यो ज्ञानिनां विकल्पः श्रुतभेदो वस्त्वंशसंग्रहणम् ॥ स इह नयः प्रोक्तः ज्ञानी पुनस्तैझनैः ॥ २ ॥ जमा ण णएण विणा होइ गरस्स सियवायपडिवत्ती। तमा सो बोहव्यो एअंतं हतुकामेण ॥ ३ ॥ यस्मान्न नयेन विना भवति नरस्य स्याद्वादप्रतिपत्तिः ॥ तस्मात्स बोद्धव्य एकान्तं हन्तुकामेन ॥ ३ ॥ जह सद्धाणंमाई सम्मत्तं जह तवाइगुणणिलये।