________________ (148 ) नव्यवहारो यथा-जीवस्य केवलज्ञानादयो गुणाः / असमृतव्यवहारो द्विविव उपचरितानुपचरितभेदात् / तत्र संश्लेषरहितवस्तुसबधविषय उपचरितासद्भूतव्यवहारो यथा देवदत्तस्य धनमिति / संश्लषसहितबस्तुसंबंधविषयोनुपचरितासद्भूतव्यवहारो यथा-जीवस्य (1) शरीरमिति / / इति सुखबोधार्थमालापपद्धतिः श्रीमद्देवसेनविरचिता परिसमाप्ता / / 1 'देवदत्तस्य' इति च पाठः।