________________
( ७६ )
निष्पन्नमिव प्रजल्पति भाविपदार्थ नरोऽनिष्पन्नम् । अप्रस्थे यथा प्रस्थो भण्यते स माविनैगम इति नयः ॥ वर्तमाननैगमनयमुदाहरति---
पारद्वा जा किरिया पयणविहाणादि कहइ जो सिद्धा लोएसु पुच्छमाणो भण्णइ तं वट्टमाणणयं ॥ २०८ ॥ प्रारब्धां यां क्रियां पचनविधानादिं कथयति यः सिद्धां । लोकेषु पृच्छयमानो भण्यते स वर्तमाननयः ॥ संग्रहनयं लक्षयित्वा भेदौ सूचयति-अवरोप्परमविरोहे सव्वं अत्थित्ति सुद्धसंगहणे । होइ तमेव असुद्धं इगिजाइविसेस गहणेण ॥ २०९ ॥ अपरं परमविरोधे सर्व्वमस्तीति शुद्धसंग्रहणे । भवति स एवाशुद्धः एकजातिविशेषग्रहणेन ॥ व्यवहारनयं लक्षयित्वा भेदा सूचयति-जो संगहेण गहियं भेयइ अत्थं असुद्ध सुद्धं वा ॥ सो ववहारो दुविहो असुद्धसुद्धत्थभेदकरो || २१०॥ यः संग्रहेण गृहीतं भिनत्ति अर्थमशुद्धं शुद्धं वा । स व्यवहारो द्विविधोशुद्धशुद्धार्थभेदकरः || ऋजुसूत्रनयं लक्षीयत्वा भेदौ संसूच्य प्रथमभेदमुदाहरति--- जो एयसमयवट्टी गेणइ दव्वे धुवत्तपज्जाओ । सो रिउसुरे सुमो सव्वं सद्दं जहा खणियं ॥ २११॥ य एकसमयवर्तिनं गृह्णाति द्रव्ये ध्रुवत्वपर्ययम् ।
स ऋजुसूत्रः सूक्ष्मः सर्वः शब्दो यथा क्षणिकः ॥