________________
( ७५ )
स सद्भावाऽनित्योऽशुद्धः पर्यायार्थिकनयः ॥
कर्मोपाधिनिरपेक्षानित्यशुद्धपर्यायार्थिकनयं लक्षयति--- देहीणं पज्जाया सुद्धा सिद्धाण भणइ सारित्था । जो सो अणिच्चसुद्धो पज्जयगाही हवे स णओ || २०४ देहिनां पर्यायान शुद्धान् सिद्धानां भणति सदृशान् । यः सोऽनित्यशुद्धः पर्ययग्राही भवेत्स नयः ॥
कर्मोपाधिसापेक्षानिस्यशुद्धपर्यायार्थिकनयं लक्षयति--- भणइ अणिच्चासुद्धा चउगइजीवाण पज्जया जो हु । होइ विभावणिच्चो असुद्धओ पज्जयत्थिणओ ॥। २०५ भणत्यनित्या शुद्धाश्चतुर्गतिजीवानां पर्यायान्यो हि । भवति विभावानित्योऽशुद्धः पर्यायार्थिकनयः ।
सामान्येनोक्तान्नैगमनयत्रिभेदाल्लक्षणपुरत्सरमुदाहरति
तत्र तावद्भतनैगमनयमाह---
णिव्वत्तअत्थकिरिया वट्टणकालं तु जं समायरणं । तं भ्रूणइगमणयं जहज दिणे णिव्वुई वीरे ॥ २०६ ॥ निर्वृत्तार्थक्रियायाः वर्तमानकाले तु यत्समाचरणम् । स भूतनैगमनयो यथाद्य दिने निर्वृतिवरे ॥
भाविनैगमनयमुदाहरति---
निष्पणमिव पजंपदि भाविपदत्थं णगे अणिप्पष्णं । अप्पत्थे जह पत्थं भण्णइ सो भाविणइगमति णओ
॥२०७॥