________________
( ७४ )
सम्प्रति पर्यायार्थिकस्य षड्भेदान् विवृणोति तत्र तावदनादिनि स्यपर्यायार्थिकं लक्षयति-
अक्किम अहिणा ससिराईण पज्जया गाही । जो सो अणाइणिहणो जिणभणिओ पज्जयत्थिणओ
॥ २००॥
अकृत्रिमाननिधनान् शशिसूरादीनां पर्ययान् ग्राही । यः सोऽनादिनिधनो जिनभणितः पर्ययार्थिकः ॥ सादिनित्यपर्यायार्थिक लक्षयति---
कम्मखयादुप्पण्णो अविणासी जो ह कारणाभावे । हु इदमेवमुच्चरंतो भण्णइ सो साइणिच्च णओ ॥ २०९ ॥ कर्मक्षयादुत्पन्नोऽविनाशी यो हि कारणाभावे ।
इदमेवमुच्चरन् भण्यते स सादिनित्यनयः ॥
अनित्यशुद्धपर्यायार्थिकनयं लक्षयति--- सत्ता अमुक्खरूवे उप्पादवयं हि गिद्दणए जो हू । सो हु सहावअणिच्चोगाही खलु सुद्वपज्जाओ ॥ २०२ सत्ताऽमुख्यरूपे उत्पादव्ययौ हि गृह्णाति यो हि । सहि स्वभावानित्यो ग्राही खलु शुद्धपर्ययम् ॥ अनित्याशुद्धपर्यायार्थिकनयं लक्षयति--- जो गहर एक्कसमये उप्पादव्वयधुवतसंजुत्तं । सो सम्भावअणिच्चो असुद्धओ पज्जयत्थिणओ
यो गृह्णात्येकसमये उत्पादव्ययध्रुवत्वसंयुक्तम् ।
॥२०३॥