SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ( ७४ ) सम्प्रति पर्यायार्थिकस्य षड्भेदान् विवृणोति तत्र तावदनादिनि स्यपर्यायार्थिकं लक्षयति- अक्किम अहिणा ससिराईण पज्जया गाही । जो सो अणाइणिहणो जिणभणिओ पज्जयत्थिणओ ॥ २००॥ अकृत्रिमाननिधनान् शशिसूरादीनां पर्ययान् ग्राही । यः सोऽनादिनिधनो जिनभणितः पर्ययार्थिकः ॥ सादिनित्यपर्यायार्थिक लक्षयति--- कम्मखयादुप्पण्णो अविणासी जो ह कारणाभावे । हु इदमेवमुच्चरंतो भण्णइ सो साइणिच्च णओ ॥ २०९ ॥ कर्मक्षयादुत्पन्नोऽविनाशी यो हि कारणाभावे । इदमेवमुच्चरन् भण्यते स सादिनित्यनयः ॥ अनित्यशुद्धपर्यायार्थिकनयं लक्षयति--- सत्ता अमुक्खरूवे उप्पादवयं हि गिद्दणए जो हू । सो हु सहावअणिच्चोगाही खलु सुद्वपज्जाओ ॥ २०२ सत्ताऽमुख्यरूपे उत्पादव्ययौ हि गृह्णाति यो हि । सहि स्वभावानित्यो ग्राही खलु शुद्धपर्ययम् ॥ अनित्याशुद्धपर्यायार्थिकनयं लक्षयति--- जो गहर एक्कसमये उप्पादव्वयधुवतसंजुत्तं । सो सम्भावअणिच्चो असुद्धओ पज्जयत्थिणओ यो गृह्णात्येकसमये उत्पादव्ययध्रुवत्वसंयुक्तम् । ॥२०३॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy