SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( ६९ ) ध्यानस्य भावनाया अपिच नहि स माराधको भवेन्नियमात् । यो न विजानाति वस्तु प्रमाणनयनिश्चयं कृत्वा ।। उक्तं चान्यस्मिन्यन्येप्रमाणनयनिक्षेपैर्योर्थान्नाभिसमीक्षते । युक्तं चायुक्तवद्भाति तस्यायुक्तं च युक्तवत् ॥१॥ णिच्छिची वत्थूणं साहइ तह दंसणम्मि णिच्छित्ति । णिच्छइदंसण जीवो दोड्णं आराहओ होई ॥१८०॥ निश्चितिर्वस्तूनां साधयति तथा दर्शने निश्चितिम् । निश्चयदर्शनजीवो द्वयोराराधको भवति ॥ एकान्तानेकान्तस्वरूपं तौ च मिथ्या सम्यगित्याहएयंतो एयणयो होइ अणेयंतमस्स सम्मूहो । तं खलु णाणवियप्पं सम्म मिच्छं च णायव्वं ॥१८१॥ एकान्त एकनयो भवत्यनेकान्तः अस्य समूहः । स खलु ज्ञानविकल्पः सम्यमिथ्या च ज्ञातव्यः । नयदृष्टिरहितानां दोषं समुद्भाव्य तस्यैव भेदं विषयं स्वरूपं ___ नाम न्यायं च दर्शयतिजे णयदिठिविहीणा ताण ण वत्थूसहावउवलद्धि । वत्थुसहावबिहूणा सम्माइठी कहं हुंति ॥ १८२ ।। ये नयदृष्टिविहीनास्तेषां न वस्तुस्वभावोपलब्धिः । वस्तुस्वभावविहीनाः सम्यग्दृष्टयः कथं भवन्ति ।। नयानां मूलभेदानाह-- णिच्छयववहारणया मूलिमभेया णयाण सव्वाणं ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy