SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ (६८) एतत्समर्थनार्थ दृष्टान्तमाहजह सद्धाणंमाई सम्म जह तवाइगुणणिलए। धाओ वा एयरसो तह णयमूलं अणेयंतो ॥१७६॥ यथा शुद्धानमादिः सम्यक्त्वं यथा तपआदिगुणनिलये । ध्येयो वैकरसस्तथा नयमूलोऽनेकान्तः ॥ .. नैकान्तेन वस्तुस्वभावः स्वार्थश्च सिद्धथतीत्याह- तच्चं विस्सवियप्पं एयवियप्पेण साहए जो हु । तस्स ण सिज्झइ वत्थू किह एयन्तं पसाहेदि ॥१७७ ।। - तत्त्वं विश्वविकल्पं एकविकल्पेन साध्नोति यो हि । तस्य न सिध्यति वस्तु कथमेकान्तं प्रसाधयति ॥ - उक्तं चान्यस्मिन्प्रन्थेपंचवर्णात्मकं चित्रं तत्र वर्णैकग्राहकम् । क्रमाक्रमस्वरूपेण कथं गृह्णाति भो वद ॥१॥ सर्वथैकांतरूपेण यदि गनाति वास्तवं । भूरिधर्मात्मकं वस्तु केन निश्चीयते स्फुटम् ॥ स्वार्थाभिलाषिणां स्वार्थस्य मार्गमनमार्ग च दर्शयतिशाणं झाणम्भासं झाणस्स तहेब भावणा भणिया ।। मोत्तण झाणभासं बेहिं पिय संजुओ समणो ॥१७८ ॥ ध्यानं ध्यानाभ्यासो ध्यानस्य तथैव भावना भणिता । मुक्त्वा ध्यानाभ्यास द्वाभ्यामपिच संयुतः श्रमणः ॥ शाणस्स भावणाविय ण हुसो आराहओ हवे णियमा। जो ण विजाणइ वत्थुपमाणणयणिच्छयं किच्चा।।१७९
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy