________________
(६७) अपि चोक्तम् कालत्तयसंजुत्तं दध्वं गिणेइ केवलं गाणं । तत्थ णयेण वि गिणइ भूदोऽभूदो य वट्टमाणो वि॥२॥ कालत्रयसंयुक्तं द्रव्यं गृह्णाति केवलं ज्ञानम् । तथा नयेनापि गृह्यते भूतोऽभूतश्च वर्तमानोऽपि ॥
अपि चोक्तम्मणसहियं सवियप्पं णाणचउक्कं जिणेहि णिदिठं । तविवरीयं इयरं आगमचक्खूहि णायव्वं ॥३॥ मनःसहितं सविकल्पं झानचतुष्कं जिनैः निर्दिष्टम् । तद्विपरीतमितरत् आगमचक्षुभिर्ज्ञातव्यम् ॥
इति प्रमाणाधिकारः ॥
अथ नयस्वरूपमाहजं णाणीण वियषं सुअभेयं वत्थुअंससंगहणं । ते इह गयं पउत्तं णाणी पुण तेहि णाणेहिं ॥१७४॥ यो ज्ञानिनां विकल्पः श्रुतभेदो वस्त्वंशसंग्रहणम् । स इह नयः प्रोक्तो ज्ञानी पुनस्तैमा॑नः ॥
नयप्रयोजनं प्रदर्शयतिजह्मा जयेण ण विणा होइ णरस्स सियवायपडिवत्ती। तमा सो णायव्वो एयन्तं हंतुकामेण ॥१७५॥ यस्मान्नयेन न विना भवति नरस्य स्याद्वादप्रतिपत्तिः । तस्मात्स ज्ञातव्य एकान्तं हन्तुकामेन ॥ .