________________
गृह्णाति वस्तुस्वभावं अविरुद्धं सम्यग्रूपं यज्ञानम् । भणितं खलु तत्प्रमाणं प्रत्यक्षपरोक्षभेदाभ्याम् ।। .... प्रमाणस्य भेदं कथयतिमहसुइ परोक्खणाणं ओहीमण हवइ वियलपच्चक्खं । केवलणाणं च तहा अणोवमं सयलपञ्चक्खं ॥ १७१ ।। मतिश्रुती परोक्षज्ञान अवधिमनो भवति विकलप्रत्यक्षम् । केवलज्ञानं च तथा अनुपमं सकलप्रत्यक्षम् ॥
प्रमाणस्य विषयं निरूपयतिवत्थू पमाणविसंयं णयविसयं हवइ वत्थुएयंसं । जं दोहि णिण्णयहं तं णिक्खवे हवे विसयं ॥ १७२॥ वस्तु प्रमाणविषयं नयविषयो भवति वस्त्वेकांशः । यो द्वाभ्यां निर्णीतार्थः स निक्षेपे भवेद्विषयः ॥
नययोजीनकाक्रममाहमाणासहावभरियं वत्थु गहिऊण तं पमाणेण । एयंतणासणडं पच्छा णयजुंजणं कुणह ॥ १७३ ।। नानास्वभावभरितं वस्तु गृहीत्वा तत्प्रमाणेन । एकान्तनाशनार्थ पश्चान्नययोजनं कुरुत ॥
उक्तंच गाथात्रयेणान्यस्मिन्प्रन्ये सवियप्प णिब्बियप्पं पमाणरूवं जिणेहि णिदिई । तहविह णया वि भणिया सवियप्पा णिवियप्पा वि॥१॥ सविकल्पं निर्विकल्पं प्रमाणरूपं जिनैर्निर्दिष्टम् । तथाविधा नया अपि भणिताः सविकल्पा निर्विकल्पा अपि ।