SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (६५) तीर्थस्वामिनं नमस्कृत्य युक्तिव्याख्यानार्थमाह वीरमितिवीरं विसयविर विगयमलं विमलणाणसंजुलं । पणविवि वीरजिणिदं पमाणणयलक्खणं वोच्छं ॥१६६ वीरं विषयविरक्तं विगतमलं विमलज्ञानसंयुक्तम् ।। प्रणम्य वीरजिनेन्द्रं प्रमाणनयलक्षणं वक्ष्ये ॥ . आगमादेव पर्याप्ते किं युक्तिप्रयासेनेति तं प्रत्याह. जसु णहु तिवग्गकरणं तसु ण तिवग्गस्स साहणं होई। वग्गतियं जइ इच्छह ता तियवग्गं मुणह पढमं ॥१६७ यस्य नहि त्रिवर्गकरणं तस्य न त्रिवर्गस्य साधनं भवति । वर्गत्रयं यदि इच्छथ तर्हि त्रिवर्ग मन्यध्वं प्रथमम् ॥ त्रिवर्ग निरूपयतिणिक्खेवणयपमाणा छद्दव्वं सुद्ध एव जो अप्पा । तकं पवयणणामा अज्झप्पं होइ हु तिवग्गं ॥ १६८ ॥ निक्षेपनयप्रमाणैः षड्द्रव्यं शुद्ध एव य आत्मा । तर्कः प्रवचननामा अध्यात्म भवति हि त्रिवर्गः ॥ प्रमाणस्य प्रयोजनमाह. कज्ज सयलसमत्थं जीवो साहेइ वत्थुगहणण । वत्थू पमाणसिद्धं तला तं जाण णियमेण ॥ १६९ ॥ कार्य सकलसमर्थ जीवः साधयति वस्तुग्रहणेन । वस्तु प्रमाणसिद्धं तस्मात्तज्जानीहि नियमेन ॥ प्रमाणस्य स्वरूपं दर्शयति गेणइ वत्थुसहावं अविरुद्धं सम्मलव जं जाणं । भणियं खु तं पमाणं पच्चक्खपरोक्खभेएहिं ॥१७॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy