SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ शुभवेदः शुभगोत्रं शुभनाम शुभायुर्भवेत्पुण्यम् । तद्विपरीतं पापं जानीहि त्वं द्रव्यभावाभ्याम् ॥ अहवा कारणभूदा तेसिं च वयव्वयाइ इह भणिया । ते खलु पुण्णं पावं जाण इमं पश्यणे भणियं ॥१६२॥ अथवा कारणभूतास्तेषां च व्रताव्रतादि इह भणितम् । तत्खलु पुण्यं पापं जानीहि इदं प्रवचने भणितम् ॥ अञ्जीव पुण्णपावे असुद्धजीवे तहासवे बंधे । सामी मिच्छाइट्ठी सम्माइट्टी हवदि सेसे ॥ १६३ ॥ अजीवे पुण्यपापे अशुद्धजीवे तथास्रवें बन्धे । . स्वामी मिथ्यादृष्टिः सम्यग्दृष्टिर्भवति शेषे ॥ । . मम्यभूतस्य विषयिणः फलं दर्शयति. सामी सम्मादिही जिय संवरण णिज्जरा मारखो।। । सुद्धो चेयणरूवो तह जाण सुणाणपच्चक्खं ॥१६॥ स्वामी सम्यग्दृष्टि: जीवे संवरणे निर्जरायां मोक्षे। शुद्धश्चेतनरूपस्तथा जानीहि सुझानप्रत्यक्षः ॥ णच्चा दव्वसहावं जो दहणगुणमंडिओ गाणी । चारित्तस्यणपुण्णो पच्छा सो णिव्बुदि लहई ॥१६५॥ ज्ञात्वा द्रव्यस्वभावं यः श्रद्धानगुणमण्डितो ज्ञानी । चारित्ररत्नपूर्णः पश्चात्स निर्वृति लभते ॥ . .. इति पदार्थाधिकारः ।।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy