________________
(६३ ) हा णिज्जरा पउत्ता दुविहा सविपक्क अविपक्का ॥१५७|| चिरबद्धकर्मनिवहः जीवप्रदेशाद्धि यश्च परिगलति । सा निर्जरा प्रोक्ता द्विविधा सविशका अविपाका ।
सविपाकाविपाकयोर्निर्जरयोर्लक्षणमाह-- सयमेव कम्मगलणं इच्छारहियाण होइ सत्ताणं । सविपक्क णिज्जरा सा अविपक्क उवायखवणादो ॥
॥१५८॥ स्वयमेव कर्मगलनं इच्छारहितानां भवति सत्त्वानाम् । सविणका निर्जरा सा अविपाकोपायक्षपणतः ।।
मोक्षस्वरूपं भेदौ चाह. जं अप्पसहावादो मूलोतरपयडिसंचियं मुञ्चइ । • तं मुक्खं अविरुद्धं दुविहं खलु दव्वभावगदं ॥१५९ ॥ यदात्मस्वभावतो मूलप्रकृतिसंचितं मुच्यते। स मोक्षोविरुद्धो द्विविधः खलु द्रव्यभावगतः ।। सप्ततत्त्वं नवपदार्थरूपं निगद्य तस्यैव स्वामित्वमाह गाथाचतुष्टयेन.
जीवाइ सततच्चं पण्णसं जे जहत्थरवेण । तचेव गवपयत्था सपुण्णपावा पुणो होति ॥ १६०॥ जीवादि सप्ततस्त्र प्राप्तं यद्यथार्थरूपेण । तञ्चैव नव पदार्थाः सपुण्यपापाः पुनर्भवन्ति ॥ सुहवेदं सुहगोदं सुहणाम सुहाउगं हवे पुण्णं । तम्बिवरीयं पावं जाण तुमं दब्वभावेहिं ।। १६१॥