SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (६२ ) . बंधस्वरूपमाहअप्पपएसा मुत्ता पुग्गलसत्ती तहाविहा पेया। अण्णोणं मिल्लंता बंधो खलु होइ णिद्धाइ ॥ १५ ॥ आत्मप्रदेशा मूर्ती पुद्गलशक्तिस्तथाविधा ज्ञेया । अन्योन्यं मिलंतो बंधः खलु भवति स्निग्धादिः ॥ उक्तं चान्यस्मिन्मन्थे.. . कम्मादपदेसाणं अण्णोण्णपवेसणं कसायादो। बंधो चउबिहो खलु ठिदिपवडिपदेसअणुभागा ।। कर्मात्मप्रदेशानां अन्योन्यप्रवेशनं कषायात् । बंधश्चतुर्विधः खलु स्थितिप्रकृतिप्रदेश नुभागात् ॥ १५६ ॥ . एवं चतुर्विधबन्धस्य कारणमाह. जोगा पयडिपदेसा ठिदिअणुभागा कसायदो होति । एवं बंधसत्वं णायव्वं जिणवरे भणियं ॥ १५५ ।। योगात्प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतो भवतः । एव बंधस्वरूपं ज्ञातव्यं जिनवरैर्भणितम् ॥ संवरस्वरूपं निरूपयति. रुधिय छिद्दसहस्से जलजाणे जह जलं तु णासवदि । मिच्छत्ताइअभावे तह जीवे संवरो होई ॥१५६ ।। रुद्धे छिद्रसहले जलयाने यथा जलं तु नास्रवति । मिथ्यात्वाद्यभावे तथा जीवे संवरो भवति । .: निर्जराया लक्षणं भेदौ चाह. चिरबद्धकम्मणिवहं जीवपदेसाहुजं च परिगलइः। भवति ।।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy