________________
(६२ ) .
बंधस्वरूपमाहअप्पपएसा मुत्ता पुग्गलसत्ती तहाविहा पेया। अण्णोणं मिल्लंता बंधो खलु होइ णिद्धाइ ॥ १५ ॥ आत्मप्रदेशा मूर्ती पुद्गलशक्तिस्तथाविधा ज्ञेया । अन्योन्यं मिलंतो बंधः खलु भवति स्निग्धादिः ॥ उक्तं चान्यस्मिन्मन्थे.. . कम्मादपदेसाणं अण्णोण्णपवेसणं कसायादो। बंधो चउबिहो खलु ठिदिपवडिपदेसअणुभागा ।। कर्मात्मप्रदेशानां अन्योन्यप्रवेशनं कषायात् । बंधश्चतुर्विधः खलु स्थितिप्रकृतिप्रदेश नुभागात् ॥ १५६ ॥
. एवं चतुर्विधबन्धस्य कारणमाह. जोगा पयडिपदेसा ठिदिअणुभागा कसायदो होति । एवं बंधसत्वं णायव्वं जिणवरे भणियं ॥ १५५ ।। योगात्प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतो भवतः । एव बंधस्वरूपं ज्ञातव्यं जिनवरैर्भणितम् ॥
संवरस्वरूपं निरूपयति. रुधिय छिद्दसहस्से जलजाणे जह जलं तु णासवदि । मिच्छत्ताइअभावे तह जीवे संवरो होई ॥१५६ ।। रुद्धे छिद्रसहले जलयाने यथा जलं तु नास्रवति । मिथ्यात्वाद्यभावे तथा जीवे संवरो भवति ।
.: निर्जराया लक्षणं भेदौ चाह. चिरबद्धकम्मणिवहं जीवपदेसाहुजं च परिगलइः।
भवति ।।