________________
(६१ )
इदानी प्रवचनसाराभिप्रायः कथ्यते, तत्त्वसंख्यामुपदिश्य
तस्यैव भेदं स्वभावं चाभिदधाति. जीवाजीवं आसव बंधो संवरण णिज्जरा मोक्खो । एदेहि सत्ततचा सवित्थरं पवयणे जाण ॥ १५० ॥ जीवाजीवौ तथास्रवः बन्धः संवरः निर्जरा मोक्षः । एतानि सप्त तत्वानि सविस्तरं प्रवचने जानीहि ॥ भणिया जीवाजीवा पुव्वं जे हेउ आसवाईणं । ते आसवाइ तच्चं साधिज्ज तं णिसामेह ॥ १५१ ॥ भणिता जीवाजीवाः पूर्व ये हेतव आस्रवादीनाम् । तदास्रवादि तत्व साध्यं तन्निशामयध्वम् ॥
आस्रवभेदमुक्त्वा भावासवं निरूपयति दुविहं आसवमग्गं णिदिडं दव्वभावभेदेहि । मिच्छत्ताइचउकं जीवे भावासवो भणियं ।। १५२ ॥ द्विविध आस्रवमार्गो निर्दिष्टो द्रव्यभावभेदाभ्यां । मिथ्यात्वादि चतुष्कं जीवे भावास्रवो भणितः ॥
द्रव्यास्रवं निरूपयति लद्धृण तं णिमित्तं जोगं जं पुग्गले पदेसत्थं ।' परिणमदि कम्मभावं (१) तंपि हु दव्वासवं जीवे ॥१५३ लब्ध्वा तन्निमित्तं योगं यं पुद्गले प्रदेशस्थम् । परिणमति कर्मभावं सोऽपि हि द्रव्यास्रगे जीवे ॥ १ 'कम्मरूवं ' इपि पाठः ।