SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (६१ ) इदानी प्रवचनसाराभिप्रायः कथ्यते, तत्त्वसंख्यामुपदिश्य तस्यैव भेदं स्वभावं चाभिदधाति. जीवाजीवं आसव बंधो संवरण णिज्जरा मोक्खो । एदेहि सत्ततचा सवित्थरं पवयणे जाण ॥ १५० ॥ जीवाजीवौ तथास्रवः बन्धः संवरः निर्जरा मोक्षः । एतानि सप्त तत्वानि सविस्तरं प्रवचने जानीहि ॥ भणिया जीवाजीवा पुव्वं जे हेउ आसवाईणं । ते आसवाइ तच्चं साधिज्ज तं णिसामेह ॥ १५१ ॥ भणिता जीवाजीवाः पूर्व ये हेतव आस्रवादीनाम् । तदास्रवादि तत्व साध्यं तन्निशामयध्वम् ॥ आस्रवभेदमुक्त्वा भावासवं निरूपयति दुविहं आसवमग्गं णिदिडं दव्वभावभेदेहि । मिच्छत्ताइचउकं जीवे भावासवो भणियं ।। १५२ ॥ द्विविध आस्रवमार्गो निर्दिष्टो द्रव्यभावभेदाभ्यां । मिथ्यात्वादि चतुष्कं जीवे भावास्रवो भणितः ॥ द्रव्यास्रवं निरूपयति लद्धृण तं णिमित्तं जोगं जं पुग्गले पदेसत्थं ।' परिणमदि कम्मभावं (१) तंपि हु दव्वासवं जीवे ॥१५३ लब्ध्वा तन्निमित्तं योगं यं पुद्गले प्रदेशस्थम् । परिणमति कर्मभावं सोऽपि हि द्रव्यास्रगे जीवे ॥ १ 'कम्मरूवं ' इपि पाठः ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy