________________
(६०)
चतुर्दशरज्जत्सेधो लोकः शतानि त्रीणि विचत्वारिंशत् ।। विगयसिरो कडिहत्थो ताड़ियजंघो जुवाणरो उड्ढा । तेणायारेण ठिओ तिविहो लोगो मुणेयवो ॥ १४६ ॥ विगतशिरः कटिहस्तस्ताडितजंघो युवानर ऊर्ध्वः । तेनाकारेण स्थितस्त्रिविधो लोको मन्तव्यः ।।
द्रव्यक्षेत्रकालभावैश्च स्वभावा द्रष्टव्या -- दव्वे खेचे काले भावे भावा फुडं य लोएज्जा । . एवं हि थोवबहुगा णायव्वा एण मग्गेण ॥१४॥ द्रव्ये क्षेत्रे काले भावे भावाः स्फुटं च लोकनीयाः । एवं हि स्तोकबहुका ज्ञातव्या अनेन मार्गेण ॥ ___इति श्री नयचक्रनाम्नि ग्रंथे द्रव्याधिकारः समाप्तः ।
सर्वेषामस्तित्वं कायत्वं पंचानां प्रदेशसंख्यां चाह-- सव्वेसिं अत्थित्तं णियणियगुणपज्जएहि संजुत्तं । . पंचेव अत्थिकाया उवइठा बहुपदेसादो ॥ १४८ ॥ सर्वेषामस्तित्वं निजनिजगुणपर्यय: संयुक्तम् । पञ्चैवास्तिकाया उपदिष्टा बहुप्रदेशतः ॥
. प्रत्येक प्रदेशप्रमाणमाह--- जीवे धम्माधम्मे हुँति पदेसा हु संखपरिहीणा । गयणे गंताणता तिविहा पुण पोग्गले घेया ॥ १४९ ।। जीवे धर्माधर्मयोर्भवंति प्रदेशा हि संख्यापरिहीणाः । गगनेऽनंतानंतास्त्रिविधाः पुनः पुद्गले ज्ञेयाः ।।
इति पञ्चास्तिकायाः।