SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ( ५९ ) तं च परसं भणियं जाण तुमं सव्वदरसीहिं ॥ १४१ ॥ यावन्मात्र क्षेत्रं अणुना रुद्रं खलु गगनद्रव्यस्य । स च प्रदेशो भणितो जानीहि त्वं सर्वदर्शिभिः ॥ गगनादीनां द्रव्यपर्यायाकारमुक्त्वा लोकस्य कार्यत्वं प्रतिष्ठापयति--- गगणं दुविहायारं धम्माधम्मं च लोगदो णेयं । विविहा पोग्गलजीवा कालं परमाणुमिव भणियं १४२ गगनं द्विविधाकारं धर्माधर्मौ च लोकतो ज्ञेयौ । विविधौ पुद्गलजीवौ कालः परमाणुरिव भणित: ॥ सव्वेसिं पज्जाया लोगे अवलोइया हु णाणीहिं । तह्मा लोयं कज्जं कारणभूताणि दव्वाणि ॥१४३॥ सर्वेषां पर्यायाः लोकेऽवलोकिता हि ज्ञानिभिः । तस्मालोकः कार्य कारणभूतानि द्रव्याणि || तत्र जीवपुद्गलयोः पर्यायभेदमधिष्ठानं चाह--- सव्वत्थ अस्थि संधा बादरसुहुमा वि लोयमज्झम्मि | थावर तहेव सुहुमा तसा हु तसनाडिमज्झम्मि | १४४ | सर्वत्र संति स्कंधाः बादरसूक्ष्मा अपि लोकमध्ये । स्थावरास्तथैव सूक्ष्मास्त्रसा हि नसनालिमध्ये || त्रसनात्युत्सेधं लोकस्वरूपं चाहअह उड्डतिलोयंता चउरंसा एकरज्जुपरिमाणा । चउदहरज्जुच्छेधा लोयं सयतिग्णितेयालं ।। १४५ ॥ अध ऊर्ध्वं त्रिलोकांताश्चतुरस्रा एकरज्जुपरिमाणाः ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy