________________
(५८) उक्तं चान्यत्र अन्थेएयम्मि पएसे खलु इयरपएसा य पंच णिद्दिष्ठा । ताणं कारणकज्जे उहय सरूवेण णायव्वं ॥ एकस्मिन्प्रदेशे खलु इतरप्रदेशाश्व पंच निर्दिष्टाः । तेषां कारणकार्य उभयं स्वरूपेण ज्ञातव्यम् ।। पुग्गलमज्झत्थोयं कालाणू मोक्खकारणं होई । समओ अरूवि जमा पुग्गलमुत्तो ण मोक्खो हु॥१३८t पुद्गलमध्यस्थो हि कालाणुर्मोक्षकारणं भवति । समयोऽरूपी यस्मात्पुद्गलमुक्तो न मोक्षः खलु ॥
व्यवहारकालं निरूपयति-- समयावलि उस्सासो थोवो लव णालिया मुहत्त दिणं । पक्खं च मास वरिसं जाण इमं सयल ववहारं ॥१३९॥ समय आवलिः उच्छासः स्तोको लबो नालिका मुहूर्तः दिनं । पक्षश्च मासो वर्ष जानीहीम सकलं व्यवहारम् ॥
समयकालप्रदेशसिद्धयर्थ आह तत्र तावदेकसमयस्व प्रमाणमाह--
णहएयपएसत्थो परमाणू मंदगइपवतो। बीयमणंतरखेतं. जावदियं जादि तं समयकालं ॥१४०॥ नभएकप्रदेशस्थः परमाणुमंदगतिप्रवर्तमानः । द्वितीयमनंतरक्षेत्रं यावतिके याति स समयकालः ॥
प्रदेशस्य प्रमाणमाह--- जेनियमेत्तं खेतं अणुणा रुद्धं खु गयणदग्वस्स ।।